________________
आगम
(१७)
प्रत
सूत्रांक
[66]
दीप
अनुक्रम [१०९ ]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [ - ],
मूलं [७७]
प्राभृत [१२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Eaton intamat
इति प्राग्वत् मूलेन युक्तञ्चन्द्रः चतुर्थी हेमन्तीमावृत्तिं प्रयर्त्तयति, तदानीं च मूलस्य मूलनक्षत्रस्य पट् मुहूर्त्ता एकस्य च मुहूर्त्तस्याष्टापश्चात् द्वापष्टिभागा एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का विंशतिचूर्णिका भागाः शेषाः, तथाहि चतुर्थी माघमास भाविन्यावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया अष्टमी तस्याः स्थानेऽष्टको प्रियते स रूपोनः कार्य इति जातः सप्तकस्तेन स प्राक्तनो ध्रुवराशिः ५७३ ।। गुण्यते जातान्येकादशोत्तराणि चत्वारिंशम्मुहूर्त्तशतानि मुहूर्तगतानां च द्वापष्टिभागानां द्वे शते द्विपञ्चाशदधिके एकस्य च द्वापष्टिभागस्य द्वाचत्वारिंशत् सप्तषष्टिभागाः ४०११२५२॥४२॥ तत एतेभ्यः पट्सप्तत्यधिकैर्द्वात्रिंशच्छतेमुंहर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां षण्णवत्या द्वाषष्टिभाग सरकानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यामष्टषष्ट्यधिकाभ्यां चत्वारो नक्षत्रपर्यायाः शृद्धाः स्थितानि पश्चान्मुहूर्तानां सप्त शतानि पञ्चत्रिंशदधिकानि मुहूर्त्तीनां मुहर्तगतानां च द्वापष्टिभागानां द्विपञ्चाशदधिकं शतं एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशसप्तष्टिभागाः ७३५ | १५२ । ४६ । तत एतेभ्यो भूयः षङ्गिः शतैः मुहूर्त्तानामेकोनसप्तत्यधिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तपष्टिभागैरभिजिदादीनि विशाखापर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः पश्चात् षट्षष्टिर्मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानां सप्तविंशत्यधिकं शतं एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सतपष्टिभागाः, चतुर्विंशत्यधिकेन च द्वापष्टिभागशतेन द्वौ मुहत्तौं लब्धी तो मुहूर्त्तराशी प्रक्षिप्येते जाताः अष्टषष्टिर्मुइर्त्ताः शेपास्तिष्ठन्ति द्वापष्टिभागास्त्रयः ६८ । ३ । ४७ । ततः पञ्चचत्वारिंशता मुहूतैरनुराधाज्येष्ठे शुद्धे शेषाः स्थिता - स्त्रयोविंशतिर्मुहूर्त्ताः २३ । ३ । ४७ । चत आगतं मूलस्य षट्सु मुझर्त्तेप्येकस्य च मुहूर्त्तस्याष्टापश्चाशति द्वाषष्टिभागेष्वेकस्य
F&P Us On
~474~