________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
सू७७
[७७]
दीप
सूर्यप्रज्ञ-18ोपेषु प्रथमा हेमन्तीमावृत्तिं चन्द्रः प्रययतीति । सूर्यनक्षत्रविषयं प्रश्नसूत्रमाह-तं समयं च णमित्यादि, तस्मिंश्च समये १२ प्राभृते
सूर्यः केन नक्षत्रेण युक्तस्तां प्रथमा हेमन्तीमावृत्तिं युनक्ति-प्रवर्त्तयति ?, भगवानाह-'ता उत्तराहिं'इत्यादि, उत्तराभ्या- हेमन्त्य (मल०)
भाषाढाभ्यां, तदानीं चोत्तराषाढायाश्चरमसमयः, समकालमुत्तराषाढानक्षत्रमुपभुज्याभिजितो नक्षत्रस्य प्रथमसमये प्रथम आवृत्तयः ॥२२९॥
हमन्तीमावृत्तिं सूर्यः प्रवर्तयतीति भावः, तथाहि-यदि दशभिरयनैः पश्च सूर्यकृतान्नक्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभामहे !, राशित्रयस्थापना १० ।५।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य पक्षकरूपस्य राशे-IX गुणनं जाताः पश्चैव तेषां दशभिर्भागे हते लब्धमेकमबै पर्यायस्य, अर्द्ध च पर्यायस्य सप्तषष्टिभागरूपं नव शतानि पञ्चद-11 शोत्तराणि ९१५, तत्र ये विंशतिः सप्तपष्टिभागाः पाश्चात्ये अयने पुष्यस्य गताः शेषाश्चतुश्चत्वारिंशत्सप्तपष्टिभागाः स्थिताः ते साम्प्रतमितो राशेः शोध्यन्ते स्थितानि शेषाण्यष्टौ शतान्येकसप्तत्यधिकानि ८७१ तेषां सप्तषश्या भागे हते लवधास्त्र-II योदश पश्चान्न किमपि तिष्ठति, त्रयोदशभिश्चाश्लेषादीन्युत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत आगत-अभिजितो नक्षत्रस्य प्रथमसमये माघमासभाविनी प्रधमा आवृत्तिः प्रवर्तते, एवं सर्वा अपि माघमासभाविन्य आवृत्तयः सूर्यनक्षत्र-12 योगमधिकृत्य वेदितव्याः, उक्तं च-"बाहिरओ पविसंतो आइचो अभिइजोगमुवगम्म । सबा आउडीओ करेइ सो माप-18|| मासंमि ॥१॥" द्वितीयहेमन्तावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसिण'मित्यादि, सुगर्म, भगवानाह-'ता सयभिसपाहि इत्यादि, ता इति पूर्ववत्, शतभिषजा युक्तश्चन्द्रो द्वितीयां हैमन्तीमावृत्ति प्रवर्तयति, तदानीं च शतभिषजो नक्षत्रस्य लादी मुहतविकस्य च मुहूर्त्तस्याष्टाविंशतिपष्टिभागा एक च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काः षट्चत्वारिंदा-|
अनुक्रम [१०९]
FhiralMAPIMIREUMORE
marwaTNEDHNOrg
~471