________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[७७]
दीप
चूर्णिका भागाः शेषाः, तथाहि-प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमासभाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने चतुष्को |ध्रियते स रूपोनः कार्य इति जातस्विकः तेन प्राक्तनो ध्रुवराशिः ५७३ ॥ ३६॥ ६ । गुण्यते जातानि सप्तदश शतान्थेकोनविंशत्यधिकानि मुहूर्तानां मुहूर्तंगतानां च द्वापष्टिभागानामष्टोत्तर शतं एकस्य च द्वापष्टिभागस्याष्टाददा सप्तपष्टिभागाः १७१९ । १०८ । १८ । तत एतेभ्यः षोडशभिः शतैरष्टात्रिंशदधिकैर्मुहानामेकस्य च मुहूर्त्तस्याष्टाचत्वारिंशता द्वापष्टिभागैरेकदापष्टिभागसत्कानां च सप्तपष्टिभागानां द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपायौ शुद्धौ, स्थिताः पश्चादेकाशीतिर्मुहूर्तानामेकस्य च मुहूर्तस्याष्टापञ्चाशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य विद्यातिः सप्तषष्टिभागाः ८१॥ ५८ । २० । ततो भूयो नवभिर्मुहूत्रेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिनक्षत्रं शुद्ध, स्थिताः पश्चाद् द्वासप्ततिर्मुहर्ता एकस्य च मुहूर्तस्य त्रयविंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्यै कविंशतिः सप्तपष्टिभागाः ७२ । ३३ । २१ । ततस्त्रिंशता मुरत्तैः श्रवणः शुद्धतिशता धनिष्ठा पश्चादव-120 तिष्ठन्ते द्वादश मुहूर्ताः, शतभिषक्नक्षत्रं चार्द्धनक्षत्रं, तत आगतं शतभिषजो नक्षत्रस्य द्वयोर्मुहूर्तयोरेकस्य च मुहूर्तस्या
साविंशती द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षट्चत्वारिंशति सप्तपष्टिभागेषु शेषेषु द्वितीया हैमन्ती आवृत्तिः प्रवर्तगते । सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगम, मागेव भावितत्वात् । अधुना तृतीयमाघमासभाव्यावृत्तिविषय है
प्रश्नसूत्रमाह-'ता पएसि ण'मित्यादि, सुगर्म, भगवानाह-'ता पूसेण'मित्यादि, ता इति प्राग्वत् पुष्येण युक्तश्चन्द्रस्तृतीयां माघमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च पुष्यस्य एकोनविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् ।
अनुक्रम [१०९]
स-455
%
FhiraIMAPIVARAuNORN
~472