________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[७७]
-500
दीप
CO
---
राहिं आसाहाहिं, उत्तराणं आसाढाणं चरिमसमए, ता पतेसि णं पंचण्हं संवच्छराणं पंचमं हेमंत आउहि | चंदे केणं णक्यसेणं जोएति ?, कत्तिपाहि, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च वावविभागा मुहत्सस्स पाव-II विभागं च सत्तद्विधा छेत्ता छ चुण्णिपा भागा सेसा, तं समयं च णं सूरे केणं णक्वत्तेणं जोएति !, ता |उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए । ( सूत्रं ७७) | 'ता एएसि 'मित्यादि, ता इति पूर्ववत् , एतेषा-अनन्तरोदितानां चन्द्रादीनां पश्चानां संवत्सराणां मध्ये प्रथमांसा हमन्तीमावृत्ति चन्द्रः केन नक्षत्रेण युनक्ति ?, केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयतीति भावः, भगवानाह-'ता| हत्धेणं'इल्यादि, ता इति पूर्ववत् , हस्तेन-हस्तनक्षत्रेण युक्तश्चन्द्रः प्रवर्तयति, तदानीं च हस्तनक्षत्रस्य पञ्च मुरता | एकस्य च मुहर्तस्य पश्चाशत् द्वापष्टिभागाः एकं च द्वापष्टिभाग सप्तपष्टिधा छित्त्वा तस्य सत्काः षष्टियर्णिका भागाः | शेषाः, तथाहि-हेमन्ती प्रथमा आवृत्तिः प्रागुक्तकमापेक्षया द्वितीया ततस्तत्स्थाने द्विको ध्रियते, स रूपोनः कार्य इति ।
जात एककस्तेन प्रागुक्तो धुवराशिः ५७३ । । । गुण्यते, 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव ध्रुवराशिः,18 | तत एतस्मात् पञ्चभिः शतैरेकोनपञ्चाशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभा-1 | गस्य पदूषष्ट्या सप्तपष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चाचतुर्विंशतिर्मुहर्ता एकस्य च मुहूर्तस्य एकादश द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्त सप्तषष्टिभागाः २४ ॥ ११॥ ७ ॥ तत आगतंहस्तनक्षत्रस्य पञ्चसु मुहुर्तेषु एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पष्टौ सप्तपष्टिभागेषु
Fit
अनुक्रम [१०९]
~470~