________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०)
प्रत सूत्रांक [७६]
॥२२८॥
दीप अनुक्रम [१०८]
CC-4HERS
विषये सूर्यनक्षत्रयोगविषये च पश्चापि वार्षिकीरावृत्तीः प्रतिपाद्य सम्प्रति हेमन्तीः प्रतिपिपादयिपुस्तद्गतप्रथमावृत्ति-१२पाभूते विषयं प्रश्नसूत्रमाह
हेमन्त्य
आवृत्तयः ता एएसि णं पंचण्हं संवच्छराणं पढमं हेमंत आउटिं चंदे केणं णक्खत्तेणं जोएति ?, ता हत्थेणं, हत्य
सू ७७ रस पां पंच मुहता पण्णासं च पावट्ठिभागा मुहत्तस्स पावहिभागं च सत्तद्विधा छत्ता सहि चुणिया भागा| सेसा, तं समयं च णं सूरे केणं णखत्तेणं जोएति ?, उत्तराहिं आसादाहिं, उत्सराणं आसाडाणं चरिम-14 समए, ता एएसि णं पंचण्हं संवच्छराणं दोचं हेमंतिं आउदि चंदे केणं णवत्तेणं जोएति !, ता सतभिसपाहि, सतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च वाचट्ठिभागा मुहत्तस्स चावट्ठिभागं च सत्तट्ठिधा छेत्ता उत्सालीसं चुपिणपा भागा सेसा, तं समयं च णं सूरे केणं णक्वतेणं जोएति , ता उत्तराहिं आसादाहि. | उत्तराणं आसाहाणं चरिमसमए, तेसि णं पंचण्ह संवच्छराणं तचं हेमंति आउहि चंदे केणं पाक्खत्तेणं जोएति , ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीमं च बाबविभागा मुहत्तस्स यावहिभागं च सत्त-14 द्विधा छेत्ता तेत्तीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णवत्तेणं जोएति , ता उत्तराहि आसाढाहि, उत्तराणं आसाढाणं चरिमसमए, ताएतेसि णं पंचण्ई संबच्छराणं चउत्थि हेमति आउहि चंदे ॥२२८॥ कणं णक्खसेणं जोएति ?, ता मूलेणं, भूलस्स छ मुहुत्ता अट्ठावन्नं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता वीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खतेणं जोएति , ता उत्त
C
JHNEDuratimintimattin
FitraalMAPINANORN
~469~