________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
-
दीप
स रूपोनः कार्य इति जाता अष्टौ, तैः प्रागुक्तो ध्रुवराशिः ५७३। गुण्यते, जातानि पञ्चचत्वारिंशच्छतानि चतु-12 पारशीत्यधिकानि मुहूर्तानां मुहर्तगतानां च द्वापष्टिभागानां द्वेझते अष्टाशीत्यधिके एकस्य च द्वापष्टिभागस्याष्टाचत्वारिंशत्:!
सप्तपष्टिभागाः ४५८४ । २८८ । ४८॥ तत एतेभ्यश्चत्वारिंशता मुहूर्तशतैः पञ्चनवत्यधिकैर्मुहुर्तगतानां च द्वापष्टि
भागानां विंशत्यधिकेन शतेन एकस्य च द्वापष्टिभागस्य सरकानां सप्तपष्टिभागानां त्रिंशदधिकैखिभिः शतैः पश्च नक्षट्रवपर्यायाः शुद्धाः, स्थितानि पश्चान्मुहानां चत्वारि शतानि एकोननवत्यधिकानि मुहर्तगतानां च द्वापष्टिभागानां शतं ||
त्रिपश्यधिकं एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तपष्टिभागाः ४८९ । १६३ ५३॥ तत एतेभ्यो भूयखिभिः शतमानवत्यधिकमह नामेकस्य च महतस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य पट्पट्या सप्तपष्टिभागैरभिजि-12
दादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिता पश्चान्मुहूर्तानां नवतिः मुहूर्तगतानां द्वापष्टिभागानामष्टात्रिंशद[धिकं शतं एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशत्सप्तपष्टिभागाः ९० । १३८ । ५४ । तत्र चतुर्विंशत्यधिकेन द्वापष्टिभामगशतेन द्वौ मुहूत्तौ लब्धौ पश्चात् स्थिता द्वापष्टिभागाः चतुर्दश, लब्धौ च मुहूत्ती मुहूर्तराशी प्रक्षिप्येते, जाता मुह
नां द्विनवतिः ९२ ॥ १४ ॥ ५४ । तत्र पञ्चसप्तत्या मुहूत्तैः पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहर्ताः १७ । १४ । ५४ । न चैतावता पूर्वफाल्गुनी शुद्ध्यति, तत आगत-पूर्वफाल्गुनीनक्षत्रस्य द्वादशसु। मामहतेष्वेकस्य च मुहर्तस्य सप्तचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तपष्टिभागेषु शेषेषु पश्चमी
श्रावणमासभाविन्यावृत्तिः प्रवर्तते, सूर्यनक्षत्रविषयं प्रश्नसूत्र निर्वचनसूत्रं च प्राग्वदू भावनीयं, तदेवं चन्द्रनक्षत्रयोग
-
अनुक्रम [१०८]
1- Oct
F
OR
~468~