________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत सूत्रांक [७६]
सूर्यमज्ञ- देवाभिजिता नक्षत्रेण सह वोगमुपागच्छति, दक्षिणायनं कुर्वन पुष्येण, तस्य च पुष्यस्य एकोनविंशती मुहूत्र्तेषु एकस्य । १२प्राभूते विवृत्तिःच मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, तथा चोक्तम्- आवृत्तयः
"अभितराहिं नितो आइचो पुस्सजोगमुवगयरस । सबा आउट्टीओ करेइ से साधणे मासे ॥ १॥" इत्यादि, ततः सू ७६ ॥२२६॥1'पुस्सेण' मित्यादि उक्त, सम्प्रति तृतीयश्रावणमासभाब्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसि णमित्यादि, सुगर्म, भग-
वानाह-'ता विसाहाहिं'इत्यादि, ता इति पूर्ववत् , विशाखाभिः-विशाखानक्षत्रेण युक्तः सन् चन्द्रमास्तृतीयां श्रावणमासभाविनीमावृत्तिं प्रवर्तयति, तदानीं च-तृतीयावृत्तिप्रवर्तनसमये विशाखाना-विशाखानक्षत्रस्य त्रयोदश महर्ता एकस्य च मुहर्तस्य चतुःपञ्चाशद् द्वापष्टिभागा एक च द्वापष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सरकाश्चत्वारिंशचूर्णिका|| ट्राभागाः शेषाः, तथाहि-तृतीया श्रावणमासभायिन्यावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया पश्चमी, ततस्तत्स्थाने पचको भियते,
स रूपोनः कार्य इति जातश्चतुष्कस्तेन प्राक्तनो ध्रुवराशिः ५७३ । गुण्यते, जातानि द्वाविंशतिः शतानि द्विनवत्यधिकानि मुहूर्तानां चतुश्चत्वारिंशं शतं मुहूर्त्तगतानां द्वाषष्टिभागानामेकस्य च द्वाषष्टिभागस्य चतुर्विंशतिः सप्तष-11 प्टिभागाः २२९२ । १४४ ॥ २४॥ तत एतेभ्यः षोडशभिर्मुहूर्तशतैरष्टात्रिंशदधिकरष्टाचत्वारिंशता च द्वापष्टिभा-18/
॥२२॥ गर्मुहुर्तस्य द्वापष्टिभागगतानां च सप्तपष्टिभागानां द्वात्रिंशेन शतेन द्वौ परिपूर्णी नक्षत्रपर्यायौ शुद्धी, स्थितानि पश्चात् बापटू शतानि चतुःपञ्चाशदधिकानि मुहानां महूर्तगतानां च द्वापष्टिभागानां चतुर्नवतिरेकस्य च द्वापष्टिभागस्य षड्विंशतिः सप्तषष्टिभागाः ६५४।९४।२६, तत एतेभ्यः पञ्चभिः शतैरेकोनपञ्चाशदधिकैर्मुह नामेकस्य च मुहूर्तस्य चतु-1४॥
%A5%A5%-56-56
दीप अनुक्रम [१०८]
%A5%
FirmwMAPINIUMORE
~465