________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०८]
रेकस्य मुहूर्त्तस्य सत्का द्वापष्टिभागाः ७२ एकस्य च द्वापष्टिभागस्य द्वादश सप्तषष्टिभागाः ।। तत एतेभ्यो मुहूर्तानामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षषष्ट्या सप्तष-1M ष्टिभागैरेकः परिपूर्णी नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चान्मुहूर्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहू-11
स्य सप्तचत्वारिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य त्रयोदश सप्तपष्टिभागाः ३२७ । । तत एतेभ्यखिभिर्महशतनवोत्तरैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागरेकस्य च द्वापष्टिभागस्य पदृषष्ट्या सप्तषष्टिभाग-1 रभिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणि शुद्धानि, 'तेसु चेव नवोत्तरेसु रोहिणिया' इत्यादिप्रागुक्तवचनात् , ततः स्थिताः पश्चादष्टादश मुहर्ता एकस्य च मुहूर्तस्य द्वाविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तपष्टिभागाः12 १८॥ ३।४। एतापता मृगशिरो न शुद्ध्यति, तत आगतं मृगशिरा नक्षत्रं एकादशसु मुहूर्तेषु एकस्य च मुहर्तस्य एकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशति सप्तपष्टिभागेषु शेषेषु द्वितीयां श्रावणमासभाविनीमावृत्ति प्रवर्तयति ( संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्र निर्वचनसूत्रं चाह-) 'तं समयं 5 च णमित्यादि, तस्मिंश्च समये सूर्यः केन नक्षत्रेण सह योगमुपागतः तां द्वितीयां वार्षिकीमावृत्तिं युनक्ति,
भगवानाह-'ता पूसेण'मित्यादि, ता इति पूर्ववत्, पुष्येण युक्तः, 'तं चेच'त्ति वचनसामादिदं द्रष्टव्यमापुस्सस्स एगूणवीस मुहत्ता तेयालीसं च चावहिभागा मुहत्तस्स वावद्विभागं च सत्तद्विहा छेत्ता तेत्तीस युणिया भागा-11 | ससा' इति, यह सूर्यस्य दशभिरयनैः पक्ष सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्षन सर्प-12
FitneralMAPINAHINORN
marwaTNEDHNOrg
~4644