________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सू७६
प्रत सूत्रांक [७६]
C-A
दीप
सूर्यप्रज्ञ- लब्धा दश मुहूर्ताः १०, शेपास्तिष्ठन्ति विंशतिः, सा द्वापष्टिभागकरणार्थ द्वापट्या गुण्यते, जातानि द्वादश शतानि चत्वारिं-
Mआवृत्तयः
१२मामृत शिवृत्तिःशदधिकानि १२४०, तेषां सप्तषठ्या भागो हियते, लब्धा अष्टादश द्वाषष्टिभागाः, शेषास्तिष्ठन्ति चतुर्विंशत् द्वापष्टिभागस्य ४|| (मल०) सप्तपष्टिभागाः, तत आगतं पुष्यस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वापष्टिभागेष्येकस्य च द्वापष्टिभागस्य चतु॥२२५॥
स्विंशति सप्तपष्टिभागेषु गतेषु एकोनविंशतोच मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वापष्टिभागेप्येकस्य च द्वापष्टिभा गस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु प्रथमाश्रावणमासभाविन्याऽऽवृत्तिः प्रवर्तते इति । (अथ द्वितीयश्रावणमासभाब्या
वृत्तिविषये प्रश्नसूत्रमाह) ता एएसिण'मित्यादि, ता इति पूर्ववत् , एतेषा-अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां । सामध्ये द्वितीयां वार्षिकी श्रावणमासभाविनीमावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीयामा|वृत्ति प्रारम्भयति?, एवं प्रश्ने कृते सति भगवानाह-ता संठाणाहिं' इत्यादि, ता इति पूर्ववत् , संस्थानाभिः-संस्थानाशब्देन मृगशिरोनक्षत्रमभिधीयते, तथा प्रवचने प्रसिद्धेः, ततो मृगशिरोनक्षत्रेण युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनी-| मावृत्तिं प्रवर्त्तयति, तदानीं च मृगशिरोनक्षत्रस्य एकादश मुहूत्ता एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशत् द्वापष्टिभागा एकस्य । च द्वापष्टिभागस्य त्रिपश्चाशत् सप्तपष्टिभागाः शेषाः, तथाहि-इह या द्वितीया श्रावणमासभाविन्यावृत्तिः सा प्राक्प्रद-13 | शितकमापेक्षया तृतीया ततस्तरस्थाने त्रिको प्रियते, स रूपोनः कार्य इति जातो द्विकस्तेन प्राक्तनो भुवराशिः पञ्च श-11॥२२५॥ तानि त्रिसप्तत्यधिकानि मुहानामेकस्य च मुहूर्तस्य पत्रिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य षट् सप्तपष्टिभागाः ५७३ ।। इत्येवंप्रमाणो गुण्यते, जातान्येकादश शतामि षट्चत्वारिंशदधिकानि मुहूर्तानां ११४६ द्वासप्तति
अनुक्रम [१०८]
JainEairatominumatural
maratTEDTUNorg
~463