________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप
विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पटवा सप्तपष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, स्थितं पश्चात्पञ्चोत्तरं मुहूर्त्तशतं मुहूर्तगतानां च द्वापष्टिभागानामेकोनसप्ततिरेक स्य च द्वाषष्टिभागस्य सप्तविंशतिः। सप्तपष्टिभागाः, तत्र द्वाषष्ट्या द्वापष्टिभागैरेको मुहूत्तों लब्धः, स्थिताः पश्चात् सप्त द्वापष्टिभागाः, लब्धश्च मुहूत्तों मुहूर्तराशी प्रक्षिप्यते, जातं पदुत्तरं मुहर्तशतं १०६४१, ततः पञ्चसप्तत्या मुहूर्तहस्तादीनि स्वातिपर्यन्तानि श्रीणि नक्ष-IM त्राणि शुद्धानि, स्थिताः शेषा एकत्रिंशत् महर्ताः, आगतं विशाखानक्षत्रस्य त्रयोदशसु मुहतेष्वेकस्य च मुहूर्तस्य चतु:
पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तष्टिभागेषु शेषेषु चन्द्रस्तृतीयां श्रावणमासभाविनी-15 Mमावृत्ति प्रवर्तयति । सम्पति सूर्यनक्षत्रविषय प्रश्नसूत्र निर्वचनसूत्रं चाह-तं समयं च णमित्यादि, सुगम । अधुना |
चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह-'ता एएसि णमित्यादि, सुगम, भगवानाह-'ता रेवइहिं'इत्यादि, रेवत्या युक्तश्चन्द्रश्चिती श्रावणमासभापिनीमावृत्ति प्रवर्तयति, सदानी च रेवतीनक्षत्रस्य पञ्चविंशतिर्मुह द्वात्रिंशत् द्वापष्टिभागा मुहू-11
तस्य एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का पविशतिणिका भागाः शेषाः, तथाहि-प्रागुपदर्शितक्रमापे-14 क्षया श्रावणमासभाविनी चतुर्थ्यावृत्तिः सप्तमी ततः सप्तको प्रियते, स रूपोनः कार्य इति जातः पटुः तेन प्राक्तनो
ध्रुवराशिः ५७३ । १६ । ६ । गुण्यते, जातानि चतुर्विंशच्छतानि अष्टात्रिंशदधिकानि ३४३८ मुहर्रानो, मुहूर्तगतानां पिच द्वापष्टिभागानां द्वे शते पोडशोत्तरे २१६, एकस्य च द्वापष्टि भागस्य पत्रिंशत्सप्तपष्टिभागाः ३६, तत एतेभ्यो दा-1
त्रिंशता हातैः षट्सप्तत्यधिकमहर्रानां मुहर्तगतानां च द्वापष्टिभागानां पपणवत्या द्वापष्टिभागसत्कानां च सप्तपष्टिभा
अनुक्रम [१०८]
Coc-CAPACK
JIMEAiration intima
FhiraMAPIVARAuNORE
~466~