________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०८]
सूर्यप्रज्ञ- स्योत्पत्तिरिति चेत् , उच्यते, इह यदि दशभिः सूर्यायनैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकेन सूर्यायनेन किं १२माभृते
लभामहे 1, राशित्रयस्थापना-१० । ६७।१। अत्रान्त्येन राशिना एककेन मध्यस्य राशेः सप्तपष्टिलक्षणस्य गुणना आवृत्तयः (मल.DIPएकेन च गुणितं तदेव भवतीति जाता सप्तपष्टिः ६७ तस्य दशभिर्भागहारे लब्धाः षट् पर्यायाः एकस्य च पर्यायस्य सू७६
सप्त दशभागास्तद्गतमुहर्तपरिमाणमधिकृतगाधायामुपन्यस्तं, कथमेतदवसीयते अथैतावन्तस्तत्र मुहर्ता इति चेत् | उच्यते, औराशिककर्मावतारबलात्, तथाहि-यदि दशभिर्भागः सप्तविंशतिदिनानि एकस्य च दिनस्य एकविंशतिः सप्तसापष्टिभागा लभ्यन्ते ततः सप्तभिर्भागः किं लभामहे !, राशित्रयस्थापना-१० ॥ २७-२८-७ । अत्रान्त्येन राशिना सप्त-11
कलक्षणेन मध्यस्य राशेः सप्तविंशतिर्दिनानि गुण्यन्ते, जातं नवाशीत्यधिक शतं १८९, तस्यायेन राशिना दशकलक्ष-181 Aणेन भागे हते लब्धाः अष्टादश दिवसाः, ते च मह नयनाय त्रिंशता गुण्यन्ते, जातानि चत्वारिंशदधिकानि पण शतानि |
मुहूर्तानां ५४०, शेषा उपरि तिष्ठन्ति नय, ते मुहूर्तकरणार्धं त्रिंशता गुण्यन्ते, जाते द्वे दाते सप्तत्यधिके २७०, ततो दशभिर्भागे लब्धाः सप्तविंशतिर्मुहर्ताः २७, ते पूर्वस्मिन् मुहूर्तराशी प्रक्षिप्यन्ते, जातानि पश शतानि सप्तषष्ठयधि-X कानि ५६७, येऽपि च एकविंशतिः सप्तपष्टिभागा दिनस्य तेऽपि महतभागकरणा) त्रिंशता गुण्यन्ते, जातानि त्रिंशदधि- २२२॥
कानि पटू शतानि ६३०, तानि सप्तभिर्गुण्यन्ते, जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि ४४१०, तेषां दशभिर्भागे | रहते लब्धानि चत्वारि शतान्येकचत्वारिंशदधिकानि ४४१, तेषां सप्तपष्ट्या भागे हते लब्धाः षट् मुहूत्तास्ते पूर्वमुत्राशी | &प्रक्षिप्यन्ते जातानि सर्वसमयया मुहर्तानां पश्च शतानि त्रिसप्तत्यधिकानि ५७३, शेषा चोद्धरति एकोनचत्वारिंशत् सा
JaiMENiratouminumatsunaTRI
~457~