________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०८]
द्वाषष्ट्या गुण्यते जातानि चतुर्विंशतिः शतानि अष्टादशाधिकानि २४१८ तेषां सप्तषष्ट्या भागो दियते लब्धाः पत्रिंशत् । द्वापष्टिभागाः शेषासिष्ठन्ति पट् ते च एकस्य च द्वापष्टिभागस्य सत्काः सप्तपष्टिभागाः एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते, तदेवमुक्तो ध्रुवराशिः, सम्प्रति करणमाह-'आउद्दीहि'इत्यादि, यस्यां यस्यामावृत्ती नक्षयोगो ज्ञातुमिष्यते तया तया आवृत्त्या एकोनिकया-एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो भवेत् यावान् एतमुहूगुणित-मुहूर्तपरिमाणं, अत ऊध्य वक्ष्यामि शोधनक, अत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह-'अभिहस्से-12 त्यादि, अभिजितः-अभिजिन्नक्षत्रस्य शोधनकं नव मुहर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिापष्टिभागाः एकस्य च द्धप-४ प्टिभागस्य सत्काः सप्तपष्टिच्छेदकृताः समग्राः-परिपूर्णाः षट्पष्टिभागाः, कथमेतस्योत्पत्तिरिति चेत् , उच्यते, इहाभिजिलासोऽहोरात्रसरका एकविंशतिः सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहूर्ता इति मुहर्तभागकरणा सा एक विंशतिः त्रिंशता गुण्यत्ते, जातानि पटू शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहत:।
शेषास्तिष्ठन्ति सप्तविंशतिः, ते द्वापष्टिभागकरणार्थ द्वाषष्ट्या गुण्यन्ते, जातानि पोडश शतानि चतुःसप्तत्यधिकानि M६७४, तेषां सप्तपठया भागे हते लब्धाश्चतुर्विंशतिषिष्टिभागाः, शेषास्तिष्ठन्ति पट्पष्टिः, ते च एकस्य द्वापष्टिभागस्य ।
सरकाः सप्तपष्टिभागाः, सम्पति होपनक्षत्राणां शोधनकान्युच्यन्ते-'उगुणमित्यादि गाथात्रयं, एकोनषष्यधिक शन प्रोष्ठपदा--उत्तरभवपदा, किमुकं भवति :-एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्र.गि शुद्धयन्ति, तथाहि-नय मुहर्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पश्चदश शतभिषजः त्रिंशत् पूर्वभद्रपदाया|
JANETamistimalth
FitraalMAPINANORN
~458~