________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप
लपक्षे त्रयोदश्यां नवमी श्रावणमासभाविनीनां तु मध्ये पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी माघमासभावनीनां तु मध्ये पञ्चमी माघमासे शुक्लपक्षे दशम्यां, तथा चैता एव पञ्चानां श्रावणमासभाविनीनां पञ्चानां तु माघमासभाविनीनां |तिथयोऽन्यत्राप्युक्ताः-"पढमा बहुलपडिवए विइया बहुलप्स तेरसीदिवसे । सुद्धस्स य दसमीए बहुलस्स य सचमीए उ
॥१॥ सुद्धस्स चउत्थीए पयत्तए पंचमी उ आउट्टी । एया आउट्टीओ सबाओ साधणे मासे ॥२॥ बहुलस्स सत्तमीए| IX पढमा सुद्धस्स तो चउत्थीए । बालरस य पाडिवए बहुलस्स य तेरसीदिवसे ॥३॥ सुद्धस्स य दसमीए पवत्तए पंच-18
मी उ आउट्टी । एया आउट्टीओ सबाओ भाहमासंमि ॥ ४॥" एतासु सूर्यावृत्तिषु च चन्द्रनक्षत्रयोगपरिज्ञानार्थमिदं करण-"पंच सया पडिपुष्णा तिसत्तरा नियमसो मुहुत्ताण । छत्तीस बिसद्विभागा छच्चेव य चुणिया भागा ॥१॥ | आउद्दीहिं एगूणियाहि गुणिओ हविज धुवरासी । एयं मुहुत्तगणियं एत्तो वोच्छामि सोहणगं ॥ २ ॥ अभिइस्स नय NIमुहुत्ता विसहि भागा य होति चउवीसं । छावट्ठी य समग्गा भागा सत्तहिछेयकया ॥ ३ ॥ उगुणई पोइवया तिसु चेव न-1
योत्तरेसु रोहिणिया । तिसु नवनउइएसु भवे पुणवसू उत्तरा फग्गू ॥ ४ ॥ पंचेव अउणपन्ना समाई उगुणत्तराई छच्चेव ।। सोझाहि बिसाहासु मूले सत्तेव वायाला ॥ ५॥ अहसय मुगुणवीसा सोहणगं उत्तरा असाढाणं । चउवीस खलु भागा छावट्ठी चुणिया भागा॥६॥ एयाई सोहइत्ता सेस तं हवेज नक्खत्तं । चंदेण समाउत्तं आउट्टीए उ बोद्धयं ॥७॥ एतासां व्याख्या-पञ्च शतानि त्रिसप्ततानि-त्रिसप्तत्यधिकानि परिपूर्णानि मुहतानां भवन्ति पत्रिंशच्च द्वापष्टिभागाः पटू चैव चूर्णिका भागा एकस्य च द्वापष्टिभागस्य सत्काः षट् सप्तषष्टिभागाः एतावान् विवक्षितकरणे ध्रुवराशिः, कथम-12
C
अनुक्रम [१०८]
-
-
-
JANElaimstom intimational
Fhi
waliSDHRUTH
~456~