________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सयम
तिवात्तः
आवृत्तयः
(मल.)
प्रत सूत्रांक [७६]
दीप
आवृत्तिः प्रथमायां तिथौ प्रतिपदि भवतीति, तथा कस्यां तिथौ द्वितीया माघमासभाविन्यावृत्तिर्भवतीति यदि जिज्ञासा ||१२प्राभते ततो द्विको प्रियते, स रूपोनः कृत इति जात एककस्तेन त्र्यशीत्यधिक शतं गुण्यते, एकेन च गुणितं तदेव भवतीति 21
जातं ध्यशीत्यधिकमेव शतं, एकेन गुणितं किल त्र्यशीत्यधिक शतमिति एकत्रिगुणीक्रियते, जातस्त्रिकः स रूपाधिको सू७६ ॥२२॥1 विधीयते, जाताश्चत्वारः ते पूर्वराशौ प्रक्षिप्यन्ते, जातं सप्ताशीत्यधिक शतं १८७, तस्य पश्चदशभिर्भागो हियते, लब्धा
द्वादश शेषास्तिष्ठन्ति सप्त, आगतं युगे द्वादशसु पर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे सप्तम्यां तिथौ द्वितीया माघमासIM भाविनीनां तु मध्ये प्रथमा आवृत्तिरिति, तथा तृतीया आवृत्तिः कस्यां तिथौ भवतीति जिज्ञासायां त्रिको प्रियते, स
रूपोनः कर्तव्य इति जातो द्विकः तेन त्र्यशीत्यधिक शतं गुण्यते, जातानि त्रीणि शतानि षट्पट्याधिकानि २१६, द्विकेन । किल गुणितं त्र्यशीत्यधिकं शतं ततो द्विकस्त्रिगुणीक्रियते जाताः षट् ते रूपाधिकाः क्रियन्ते जाताः सप्त ते पूर्वराशी
प्रक्षिप्यन्ते जातानि त्रीणि शतानि त्रिसप्तत्यधिकानि ३७३ तेषां पञ्चदशभिर्भागो हियते लब्धा चतुर्विंशतिः २४ शेषा-1 मस्तिष्ठन्ति त्रयोदशांशाः, आगतं युगे तृतीया आवृत्तिः श्रावणमासभाविनीनां तु मध्ये द्वितीया चतुर्विंशतिपर्वात्मके प्रथम
संवत्सरेऽतिकान्ते श्रावणमासे बहुलपक्षे त्रयोदश्यां तिथौ भवतीति, एवमन्यास्वप्यावृत्तिषु करणवशाद्विवक्षितास्तिथयः। Mआनेतन्याः, ताश्चेमा युगे चतुर्था माघमासभाविनीनां तु मध्ये द्वितीया शुक्लपक्षे चतुथ्यों पञ्चमी श्रावणमासभाविनीनां तु II ॥२२१॥
मध्ये तृतीया शकुपक्षे दशम्या षष्ठी माघमासभाविनीनां तु मध्ये तृतीया माघमासे बहुलपक्षे प्रतिपदि सप्तमी श्रावण-IN Bमासभाविनीनां तु मध्ये चतुर्थी श्रावणमासे बहुलपक्षे सप्तम्यां अष्टमी माघमासभाविनीनां तु मध्ये चतुर्थी माघमासे बहु
अनुक्रम [१०८]
JAINEDuratim intimatsunt
~455