________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०८]
संठाणाहिं संठाणाणं एकारस मुहत्ते ऊतालीसंच वाचट्ठिभागा मुहुत्तस्स वावविभागं च सत्तद्विधा छेत्ता तेपण्णं] चुणिया भागा सेसा, तं समय सूरे केणं णक्खत्तेणं जोएति ? ता पूसेणं, पूसस्स णं तं यज पढ़मया, | एतेसि णं पंचण्हं संवच्छराणं तचं वासिक्किं आउटिं चंदे केणं णक्खसेणं जोएइ, ता विसाहाहिं विसा| हाणं तेरस मुहुत्ता चउप्पणं च यावद्विभागा मुहुत्तस्स चावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीसं चुणिया | भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति , ता पूसेणं, पूसस्स तं चेब, ता एतेसि णं पंचहं | संबच्छराणं चउत्धं वासिक आउहि चंदे केणं णक्णत्तेणं जोएति , ता रेवतीहिं, रेवतीणं पणवीसं मुह
सायासहिभागा मुहत्तस्स चावहि भागं च सत्तट्टिधा ऐसा बत्तीस चुपिणया भागा सेसा, तं समयं च णं सूरे INण णक्खत्तेणं जोएति , ता पूसेणं पूसस्स तं चेव, ता एएसिणं पंचण्हं संवच्छराणं पंचम वासिफि आउला
चंदे केणं णक्यत्तेणं जोएति !, ता पुचाहिं फग्गुणीहिं पुवाफग्गुणीणं यारस मुहत्ता सत्तालीसं च पावहिभागा मुहत्तस्स यावद्विभागं च सत्तद्विधा छेत्ता तेरस चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्ख-18
तेणं जोएति ?, ता पूसेणं, पूसस्स तं चेव (सूत्रं ७६) RI तत्र-युगे खल्विमाः-वक्ष्यमाणस्वरूपाः पञ्च वार्पिक्यः-वर्षाकालभाविन्यः पञ्च हेमन्त्यः-शीतकालभाविन्यः सर्वसयया । दश आवृत्तयः सूर्यस्य प्रज्ञप्ताः,इयमत्र भावना-आवृत्तयो नाम भूयो भूयो दक्षिणोत्तरगमनरूपास्ताश्च द्विविधाः, तद्यथा-एका सूर्यस्यावृत्तयोऽपराश्चन्द्रमसः, तत्र युगे सूर्यस्यावृत्तयो दश भवन्ति, चतुस्त्रिंशं च शतमावृत्तीनां चन्द्रमसः, उक्त च-"सूर-1
FridaIMAPIVARANORN
~452