________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]
गाथा
सूर्यप्रज्ञ- यामेकैकसूर्य परिसमाप्तावेकैकोऽधिकोऽहोरात्र प्राप्यते, तथाहि-त्रिंशताऽहोरात्रैरेकः कर्ममासः सार्द्धत्रिंशताऽहोरात्रैरेकः॥१२मामृतराप्तवृत्तिःसूर्यमासो मासद्वयात्मकच ऋतुस्तत एकसूर्य परिसमाप्ती कर्ममासद्धयमपेक्ष्यैकोऽधिकोहोरात्र प्राप्यते. सर्यर्तश्चाषाढा-
1मातरात्राः (मल०) | दिकस्मत आषाढादारभ्य चतुर्थे पर्वणि गते एकोऽधिकोऽहोरात्रो भवत्यष्टमे पर्वणि गते द्वितीयस्तुतीयो द्वादशे पर्वणि
सू ७५ चतुर्थः पोडशे पञ्चमो विंशतितमे पष्ठश्चतुर्विंशतितमे इति, अवमरात्रश्च कर्ममासद्वयमपेक्ष्य चन्द्रमासचिन्तायां, चन्द्र-121
आवृत्तयः ॥२१९॥
सू ७६ मासाश्च श्रावणाद्यास्ततो वर्षाकालस्य श्रावणादेरित्युक्तं प्राग, सम्प्रति यमपेक्ष्यातिरात्रो यं चापेक्ष्यावमरात्रा भवन्ति तदे-1
तत्प्रतिपादयति-"छच्चेव च अइरत्ता आइच्चाउ हवंति माणाहि । छच्चेव ओमरत्ता चंदाउ हवंति माणाहि ॥१॥" अतिसाराचा भवन्त्यादित्यात-आदित्यमपेक्ष्य, किमुक्तं भवति !-आदित्यमपेक्ष्य कर्ममासचिन्तायां प्रतिवर्ष पट अतिरात्रा भवंति ||2| लाइति माणाहि-जानीहि, तथा षट् अवमरात्रा भवन्ति चन्द्रात्-चन्द्रमपेक्ष्य चन्द्रमासानधिकृत्य कर्ममासचिन्तायां प्रतिस-13/ वत्सरं षट् अवमरात्रा भवन्तीत्यर्थः,इति माणाहि-जानीहि । तदेवमुक्ता अवमरात्रा अतिरात्राच, संप्रत्यावृत्तीविवक्षुरिदमाह
तत्य खलु इमाओ पंच वासिकीओ पंच हेमंताओ आउट्टिओ पण्णत्ताओ, ता एएसिणं पंचण्हं संवच्छराणं पढमं वासिकी आउहि चंदे केणं नक्खत्तेणं जोएति !, ता अभीयिणा, अभी|यिस्स पदमसमएणं, तं समयं च गं सूरे केणं णक्खत्तेणं जोएति , ता सेणं, पूसस्स एगूणवीस
॥२१९॥ मुहुत्ता तेत्तालीसं च यावद्विभागा मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता तेत्तीस चुपिणया भागा। |सेसा, ता एएसि पंचण्हं संवच्छराणं दोचं वासिकिं आउहि चंदे केणं णक्खत्तेणं जोएति ? तामा
दीप अनुक्रम [१०६-१०७]]
RSSNESS
FitraalMAPINANORN
~451~