________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [१०८]
सूर्यप्रज्ञ-18सय अयणसमा आउडीओ जुगंभि दस होति। चंदस्स य आउट्टी सयं च चोत्तीसयं चेव ॥१॥" अथ कथमवसीयते सूर्यस्या-11१२ प्राभूतेनिवृत्तिः
वृत्यो युगे दश भवन्ति चन्द्रमसश्चावृत्तीनां चतुस्त्रिंशं शतमिति, उच्यते, उक्त नाम आवृत्तयो भूयो भूयो दक्षिणोत्तर- आवृत्त्या (मल०)
गमनरूपास्ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि तावत्य आवृत्तयः, सूर्यस्य चायनानि दश, एतच्चावसीयते त्रैराशि- सू ७६ ॥२२०॥
कबलात् , तथाहि-यदि व्यशीत्यधिकेन शतेन दिवसानामेकमयनं भवति ततोऽष्टादशभिः शतस्त्रिंशदधिकः कति भय|नानि लभ्यन्ते, राशित्रयस्थापना १८३ । १ । १८३० । अत्रान्त्येन राशिना मध्यमस्य राशेर्गुणनं एकस्य च गुणने |
तदेव भवतीति जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० तेषामायेन राशिना त्र्यशीत्यधिकशतप्रमाणेन भागहरणं जालब्धा दश, आगतं युगमध्ये सूर्यस्य दश अयनानि भवन्तीत्यावृत्तयोऽपि दश तथा यदि त्रयोदशभिदिवसैश्चतचत्वारिंशता
च सप्तपष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिर्दिवसशतैत्रिंशदधिकैः कति चन्द्राययनानि भवन्ति, 10
१८३० । तत्राचे राशौ सवर्णनाकरणाथै त्रयोदशापि दिनानि सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुश्चत्वारिंशमत्सप्तपष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५, यानि चाष्टादश शतानि त्रिंशदधिकानि
तान्यपि सवर्णनार्थ सप्तपथ्षा गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहने षट् शतानि दशोत्तराणि १२०२६१० ॥२०॥ तवंरूपेणान्त्येन राशिना मध्यमस्य राशेरेककरूपस्य गुणनं, एकस्य च गुणने तदेव भवतीत्येतावानेव राशिजों-14 तस्तस्य नवभिः शतैः पञ्चदशोत्तरैर्भागो हियते लब्धं चतुस्त्रिंशं शतं १३४ एतापन्ति चन्द्रायणानि युगमध्ये भव-13 |न्तीत्येतावत्यश्चन्द्रमस आवृत्तयः । सम्पति का सूर्यस्यावृत्तिः कस्यां तिथी भवतीति चिन्तायां यत्पूर्वाचार्यरुपदर्शित
Fhi
~453~