________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
प्राडादय ऋतषः प्रत्येकं चन्द्रवः सन्तो द्वौ द्वौ मासी वेदितव्यो, तौ च किंप्रमाणावित्याह-'तिचउप्पण्ण'मित्यादि.
बीणि शतानि चतुःपञ्चाशदधिकानि रात्रिंदिवाना द्वादशं च द्वापष्टिभागा रात्रिंदिवस्येति शेषः, इत्येवंरूपेणादानेना। है इत्येवंरूपं संवत्सरप्रमाणमादायेत्यर्थः गण्यमानौ द्वौ मासौ सातिरेकाणि-मनागधिकानि द्वाभ्यां रात्रिंदिवस्य द्वापष्टिभा
गाभ्यामधिकानीति भावः एकोनषष्टिरेकोनषष्टिः रात्रिंदिवानि रात्रिंदिवाण-रात्रिदिवपरिमाणेनाख्यातापिति वदेत् । तथाहि-द्विद्विमासप्रमाणाः पट् ऋतव इति त्रयाणां चतुःपश्चाशदधिकानां रात्रिंदिवशतानां पडूभिर्भागे हते लब्धा एकोनषष्टिरहोरात्रा द्वादशानां च द्वाषष्टिभागानां षभिर्भागहारे द्वौ द्वाषष्टिभागी इति, एवं च सति कर्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्द्र मधिकृत्य व्यवहारत एकैकोऽयमरात्रो भवति, सकले तु कर्मसंवत्सरे |
षट् अवमरात्राः, तथा चाह-'तत्थे"त्यादि, तत्र-कर्मसंवत्सरे चन्द्रसंवत्सरमधिकृत्य व्यवहारतः खल्विम यक्ष्यमाMणक्रमाः षट् अवमरात्राः प्रज्ञप्ताः, तद्यथा-'तइए पवे'इत्यादि सुगमम् , इयमत्र भावना-दह कालस्य सूर्यादिमियो
पलक्षितस्थानादिप्रवाहपतितप्रतिनियतस्वभावस्य न स्वरूपतः कापि हानिर्नापि कश्चिदपि स्वरूपोपचयो यत्त्विदमयम-18 रात्रातिरात्रप्रतिपादनं तत्परस्परं मासचिन्तापेक्षया, तबाहि-कर्ममासमपेक्ष्य चन्द्रमासस्य चिन्तायामबमरात्रसम्भवः कर्ममासमपेक्ष्य सूर्यमासचिन्तायामतिरावकल्पना, तथा चोक्तम्-"कालस्स नेव हाणी नवियुही या अवडिओ कालो। जायइ बहोवढी मासाणे एकमेकाओ ॥१॥" तबावमरात्रभाषनाकरणार्थमिदं पूर्वाचार्योपदर्शितं गाथाद्वयं-"चंदऊमासाणं भंसा जे दिस्सए बिसेसमि । ते भोमरत्तभागा भवंति मासस्स नायबा ॥ १ ॥ बावद्विभागमेग दिवसे |
दीप अनुक्रम [१०६-१०७]]
RECE
FridaIMAPIVAHauWORK
~446~