________________
आगम
(१७)
ཡྻཱ , ཊྛཡྻཱཡྻ
अनुक्रम
-१०७]
प्राभृत [१२],
प्राभृतप्राभृत [-],
मूलं [ ७५ ] + गाथा (१)
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यमज्ञशिवृत्तिः
( मल० )
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
॥२१७॥
चन्द्रषु
संजाइ ओमरत्तस्स । बावद्वीप दिवसेहिं ओमरतं तभ हवः ॥ २ ॥" अनयोर्व्याख्या कर्म्ममासः परिपूर्णत्रिंशदहो- ४ १२ प्राभृते रात्रप्रमाणश्चन्द्रमास एकोनत्रिंशदहोरात्रा द्वात्रिंशश्च द्वाषष्टिभागा अहोरात्रस्य ततश्चन्द्रमासस्य चन्द्रमासपरिमा पणस्य ऋतुमासस्य च कर्म्ममासपरिमाणस्य च इत्यर्थः परस्परविश्लेषः क्रियते, विश्लेषे च कृते सति ये अंशा उद्धरिता दृश्यन्ते त्रिंशत् द्वाषष्टिभागरूपाः ते अवमरात्रस्य भागाः तद्व्यवमरात्रस्य परिपूर्ण मासद्वयपर्यन्ते भवति, ततस्तस्य सरकारले भागा मासस्यावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागा अवमरात्रस्य प्राप्यन्ते तत एकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, राशित्रयस्थापना - ३० । ३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेस्त्रिंशद्रूपस्य गुणनं, एकेन च गुणितं तदेव भवतीति जातास्त्रिंशदेव, तस्था आदिराशिना त्रिंशता भागे हृते लब्ध एकः आगतं प्रतिदिवसमेकैको द्वाषष्टिभागो लभ्यते, तथा चाह- 'यावट्ठित्यादि, द्वापष्टिभाग एकैको दिवसे दिवसे संजायते अवमरात्रस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति नपुंसकनिर्देशश्च प्राकृतलक्षणवशात् तदेवं यत एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वापट्या दिवसेरेकोडबमरात्रो भवति, किमुक्तं भवति ? - दिवसे दिवसे अघमरात्रसत्कैकैकद्वापष्टिभागवृद्ध्या द्वाषष्टितमो भागः सञ्जायमानो द्वापष्टितमदिवसे मूलत एवं त्रिषष्टितमा तिथिः प्रवर्त्तते इति, एवं च सति य एकषष्टितमोऽहोरात्रस्तस्मिन्नकपष्टितमा द्वाषष्टितमा च तिथिनिंधनमुपगतेति द्वापष्टितमा तिथिलोंके पतितेति व्यवहियते, उक्तं च- "एक्कसि अहोर ते दोवि तिही जत्थ निहणमेजासु । सोत्थ तिही परिहायइ" इति वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेः तृतीये पर्वणि सति प्रथमोऽ
F&P On
~447~
चन्द्रन क्षेत्र करणं
सू ७५ अवमरात्रिकरण
॥२१७॥