________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रशप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्राप्ति" मूल एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
सू ७५
गाथा
सूर्यप्रज
तभागानामवगाह्य द्वितीय स्वमृतु चन्द्रः परिसमापयति, तथा ट्युत्तरचतुःशततमचन्द्रििजज्ञासायां स ध्रुवराशिः पञ्चो-१२माभूते प्तिवृत्तिः सरशतवयप्रमाणो धियते, धृत्वा चाष्टभिः शतैः व्युत्तरैर्गुण्यते, जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि (मल०) पञ्चदशोत्तराणि २४४९१५, तत्र सकलनक्षत्रपर्यायपरिमाणं षट्त्रिंशच्छतानि षट्यधिकानि, तथाहि-पट्स अर्द्धक्षेत्रेषु । | चन्द्रनक्षत्र
नक्षत्रेषु प्रत्येक सप्तपष्टिरंशा ब्यक्षेत्रेषु नक्षत्रेषु प्रत्येक वे शते एकोत्तरे अंशानां पञ्चदशसु समक्षेत्रेषु प्रत्येकं चतुस्विंश || करणं ||२१६॥
& शतमिति षट् सप्तपध्या गुण्यन्ते जातानि चत्वारि शतानि श्रुत्तराणि ४०२ तथा षट् एकोत्तरेण शतद्वयन गुण्यन्ते जातानि
द्वादश शतानि पडत्तराणि १२०६ तथा पतुर्विंशं शतं पञ्चदशभिर्गुण्यते जातानि विंशतिः शतानि दशोत्तराणि २०१०| एते च त्रयोऽपि राशयः एकत्र मील्यन्ते मीलयित्वा च तेष्वभिजितो द्वाचत्वारिंशत्प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छ-14
तानि षष्ट्यधिकानि, एतावता एकनक्षत्रपर्यायपरिमाणेन पूर्वराशेः २४४९१५ भागो हियते, लब्धाः षट्षष्टिर्नक्षत्रपपर्यायाः पश्चादवतिष्ठन्ते पञ्चपञ्चाशदधिकानि यखिंशच्छतानि ३३५५, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा स्थितानि
शेषाणि प्रयखिंशरछतानि त्रयोदशाधिकानि २३१३ एतेभ्य त्रिभिः सहस्रदयशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानि |४|| शेषे तिष्ठतों द्वे शते एकत्रिंशदधिके २३१ ततः सप्तषष्ट्या ज्येष्ठा शुद्धा स्थितं चतुःषष्ट्यधिक शतं १६४ ततोऽपि चतुविंशेन शतेन मूलनक्षत्र शुद्ध स्थिता पश्चात् त्रिंशत् ३०, आगतं पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुर्विंशदधिकशतभागाना-
II
13॥१६॥ मवगाह्य चन्द्रो व्युत्तरचतुःशततमं स्वमूतुं परिनिष्ठापयति। तदेवमुक्तं सूर्य परिमाण चन्द्र परिमाणं च, सम्पति लोक-४ ट्या यावदेकैकस्य चन्दौः परिमाणं तावदाह-ता सवेवि णमित्यादि, ता इति पूर्ववत्, सर्वेऽप्येते षट्सङ्ख्याः
दीप अनुक्रम [१०६-१०७]]
marwaTNEDHNOrg
~445~