________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
ते चेव । नक्खत्तसोहणाणि अपरिजाणसु पुषभणियाणि ॥१॥" अस्या गाथाया व्याख्या-चन्द्रप्नां चन्द्रनक्षत्रयो-12 गार्थं स एष पश्चोत्तरवातत्रयप्रमाणो ध्रुवराशिर्वेदितव्यः, गुणराशयोऽपि-गुणकारराशयोऽपि एकादिका युत्तरपद्धास्त एव | भवन्ति ज्ञातव्या ये पूर्वमुपदिष्टा नक्षत्रशोधनान्यपि च परिजानीहि तान्येव यानि पूर्वभणितानि द्वाचत्वारिंशत्प्रभृतीनि, ततः पूर्वप्रकारेण विवक्षिते पन्द्रतौं नियतो नक्षत्रयोग आगच्छति. तत्र प्रथमे चन्द्रप्तौं कश्चन्द्रनक्षत्रयोग इति जिज्ञासायां स एव पञ्चोत्तरशतत्रयप्रमाणोध्रुवराशिर्धियते ३०५ स एकेन गुण्यते एकेन च गुणितः सन् तावानेव भवति ततोऽभिजितो दाचत्वारिंशत् शुद्धा शेषेतिष्ठते द्वे शते त्रिपक्ष्यधिकरश्ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धः स्थितं पश्चादेकोनत्रिंशतं शतं १२९ तस्य द्विकेनापवर्तना जाता सार्दाश्चतुःषष्टिः ससपष्टिभागाः, आगतं धनिष्ठायाः सार्नी चतुःषष्टिं सप्तषष्टिभागानवगाह्य चन्द्रः प्रथम स्वमूतुं परिसमापयति, द्वितीयचन्द्र जिज्ञासायां स एव ध्रुवराशिः पश्चोत्तरशतत्रयप्रमाणनिभिर्गुण्यते जातानि | नव शतानि पचदशोत्तराणि ९१५ तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाणि भष्टी हातानि त्रिसप्तत्यधि-11
कानि ८७३ ततश्चतुखिंशदधिकेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि 181७३९ ततोऽपि चतुर्विंशेन शतेन धनिष्ठा शुद्धा जातानि षट् शतानि पश्चोत्तराणि ६०५ ततोऽपि सप्तपश्या शतभिषक् शुद्धा
स्थितानि पश्चारपञ्च शतान्यष्टात्रिंशदधिकानि ५३८ एतेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा स्थित्तानि चतुरधिकानि शाचत्वारि शतानि ४०४ तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराम्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे द्वेशते युत्तरे २०३ ताभ्या-1
मपि चतुस्त्रिंशेन शतेन रेवती शुद्धा स्थिता पश्चादेकोनसप्ततिः ६९ आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्विंशदधिका
दीप अनुक्रम [१०६-१०७]]
FP
~444~