________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
%*
सुत्रांक
[७५]]
*ॐ*%
गाथा
तस्या द्विकेनापवर्तना जाताः सा ष्टादश सप्तषष्टिभागाः, आगतं युगादितो द्वौ दिवसौ तृतीयस्य च दिवसस्य सार्द्धान र माभते ४ अष्टादश सप्तषष्टिभागानतिक्रम्य प्रथमश्चन्द्रर्तुः परिसमाप्तिमुपयाति, द्वितीयश्चन्द्रवुजिज्ञासायां स ध्रुवराशिः पञ्चोत्तर- चन्द्रस
शतत्रयप्रमाणसिभिर्गुण्यते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५ तेषां चतुस्त्रिंशदधिकेन शतेन भागो हियते लब्धाःमाधितिथषट् शेषमुद्धरति एकादशोचरक शतं १११ तस्य द्विकेनापवर्तनायां लब्धाः सााः पञ्चपञ्चाशत् ५५ सप्तपष्टिभागा: यासू ७५ आगतं युगादितः पटुसु दिवसेष्वतिकान्तेषु सप्तमस्य च दिवसस्य साढ़ेंषु पञ्चपश्चाशत्सयेषु सप्तपष्टिभागेषु गतेषु द्विती-18 यश्चन्द्रर्तुः परिसमाप्तिं गछति, शुत्तरचतुःशततम जिज्ञासायां स एव ध्रुवराशिः पश्चोत्तरशतत्रयप्रमाणोऽष्टभिः शतैल्युसरैगुण्यते-युत्तरगया युत्तरच्या हि व्युत्तरचतुःशततमस्य व्युत्तराष्टशतप्रमाण पर राशिर्भवति, तथाहि-यस्य । एकस्मादू युत्तरपण्या राशिश्चिन्त्यते तस्य द्विगुणो रूपोनो भवति यथा द्विवस्य त्रीणि त्रिकस्य पश चतुष्कस्य सप्त, | अत्रापि युत्तरचतु शतप्रमाणस्य राशेर्युतरख्या राशिश्चिन्त्यते ततोऽष्टौ शतानि व्युत्तराणि भवन्ति, पर्वभूतेन च
राशिना गुणने जाते वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि २४४९१५ तेषां चतुर्विंशेन शतेन | सभागो द्रियते लब्धान्यष्टादश शतानि सप्तविंशत्यधिकानि १८२७ अंशाश्बोद्धरन्ति सप्तनवतिः तस्या विकेनापवर्तना
लग्धाः सार्दा अष्टाचत्वारिंशत्सप्तपष्टिभागाः आगतं युगादितोऽष्टादशमु दिवसशतेषु सप्तविंशत्यधिकेष्वतिकान्तेषु २१५॥ ततः परस्य च दिवसस्य सार्द्धप्वष्टाचत्वारिंशत्सङ्ख्येषु सप्तषष्टिभागेषु गतेषु युत्तरचतु शततमस्य चन्द्रोः परिसमाप्तिरिति । एतेषु च चन्द्र षु चन्द्रनक्षत्रयोगपरिज्ञानार्थ एष पूर्वाचार्योपदेशः, सो घेव धुवो रासी गुणरासीवि म हर्वति |
%
दीप अनुक्रम [१०६-१०७]]
%
का
%
%
JAINEDuratim intimational
FitraalMAPINANORN
~443