________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
कश्चन्द्र रिति, तत्रैक पर्व अतिक्रान्तमित्येको प्रियते, स पञ्चदशभिर्गुण्यते जाताः पञ्चदश एकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशतिः २५ सा चतुर्विंशेन शतेन गुण्यते जातानि श्रयस्त्रि-II शच्छतानि पञ्चाशदधिकानि ३३५० तेषु त्रीणि शतानि पश्चोत्तराणि प्रक्षिप्यन्ते जातानि षट्त्रिंशच्छतानि पञ्चपञ्चाश-11 दधिकानि ३६५५ तेषां पद्भिः शतैर्दशोत्तरैर्भागो ह्रियते लब्धाः पञ्च अंशा अवतिष्ठन्ते षट् शतानि पश्चोत्तराणि ६०५
तेषां चतुस्त्रिंशेन शतेन भागे हते लम्धाश्चत्यारो दिवसाः ४ शेषास्त्वंशा उद्धरन्ति एकोनसप्ततिः ६९ तस्या द्विकेनामापवर्तनायां लब्धाः सार्दाश्चितुर्विंशत्सप्तपष्टिभागाः, आगतं पञ्च ऋतवोऽतिकान्ताः षष्ठस्य च ऋतोश्चत्वारो दिवसाः पञ्च-15
मस्य दिवसस्य सार्दाश्चतुर्विंशत्सप्तपष्टिभागाः, एवमन्यस्मिन्नपि दिवसे चन्द्ररवगन्तव्यः। सम्पति चन्द्र परिसमाप्तिदिवसानयनाय यत्पूर्वाचायः करणमुक्तं तदभिधीयते-"पुर्वपिव धुवरासी गुणिए भइए सगेण छेएणं । जं लद्धं सो दिवसो | सोमस्स उऊ समत्तीए॥१॥ अस्या व्याख्या-इह यः पूर्व सूर्यप्रतिपादने ध्रुवराशिरभिहितः पञ्चोत्तराणि त्रीणि शतानि चतुस्त्रिंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्तं भवति-ईप्सितेन एकादिना व्युत्तरचतुःशततमप-13 |र्यन्तेन-युत्तरवृद्धेन एकस्मादारभ्य तत ऊर्ध्वं व्युत्तरवृया प्रवर्द्धमानेन गुणिते स्वकेन-आत्मीयेन छेदेन चतुस्त्रिंशदधिक| शतरूपेण भक्ते सति यहब्धं स सोमस्य-चन्द्रस्य ऋतोः समाप्तौ वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः | कस्यां तिथी परिसमाप्तिं गत इप्ति, तत्र धूवराशिः पञ्चोत्तरशतत्रयप्रमाणो धियते ३०५ स एकेन गुण्यते जातस्तावा-14 नेय ध्रुवराशिः तस्य स्खकीयेन चतुर्विंशदधिकशतप्रमाणेन छेदेन भागो हियते, लब्धी द्वी शेषास्तिष्ठति सप्तत्रिंशत् ।
दीप अनुक्रम [१०६-१०७]]
A
JAINEDuratim intimalsina
FhipuraaNMSPIRIUMORE
~442~