________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
(मल०)
गाथा
सूर्यप्रज्ञ- सयाभिहय पंचुत्तरतिसयसंजुयं विभए । छहिं उ दसुत्तरेहि य सएहि लद्धा उऊ होइ॥२॥" अनयोक्ख्या -विवक्षितस्यमिवृत्तिः चन्द्रौरानयने कर्तव्ये युगादितो यत् पर्व-पर्वसङ्ख्यानमतिसङ्क्रान्तं तत्पञ्चदशगुणं नियमात् कर्त्तव्यम्, ततस्तिथिसलिप्त-चन्द्रान
मिति-यास्तिथयः पर्वणामुपरि विवक्षितात् दिनात् प्रागतिक्रान्तास्तास्तत्र सजिष्यन्ते, ततो द्वापष्टिभागः-द्वापष्टिभाग-1 यनकरणं ॥२१॥ निष्पन्नैरवमरात्रः परिहीनं विधेयम् , तत एवंभूतं सञ्चतुस्त्रिंशेन शतेनाभिहतं-गुणितं कर्त्तव्यम् , तदनन्तरं च पञ्चो
तरैत्रिभिः शतैः संयुक्तं सत् पनिर्दशोत्तरः शतैर्विभजेत् , विभक्ते सति ये लब्धा अवास्ते ऋतवो विज्ञातव्याः । एष करण-13/ गाधाद्वयाक्षरार्थः, सम्पति करणभावना क्रियते, कोऽपि पृच्छति-युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्रवर्तते इति, तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदिति युगादितो दिवसा रूपोना प्रियन्ते, से च चत्वारस्सतस्ते चतुस्त्रिंशदधिकेन KI शतेन गुण्यन्ते जातानि पश्श दातानि षटूत्रिंशदधिकानि ५३६ ततः भूयस्त्रीणि शतानि पश्चोत्तराणि ३०५ प्रक्षिप्यन्ते जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि ८४१ तेषां षभिः शतैर्दशोत्तरैर्भागो हियते लब्धः प्रथम ऋतुः अंशा उद्धरन्ति |
दे शते एकत्रिंशदधिके २३१ तेषां चतुस्त्रिंशेन शतेन भागहरणं लब्ध एकः, अंशानां चतुस्त्रिंशेन शतेन भागो ह्रियते | Kायालभ्यते ते दिवसा ज्ञातव्याः, शेषास्त्वंशा उद्धरन्ति सप्तनवतिः तेषां द्विकेनापवर्त्तनायां लब्धाः साद्धों अष्टाचत्वा-
I n रिंशत्सप्तपष्टिभागाः, आगतं युगादितः पञ्चम्यां प्रथमः प्रावृद्धलक्षणः ऋतरतिक्रान्तो द्वितीयस्य ऋतोः एको दिवसो गतो। प्रद्वितीयस्य च दिवसस्य सार्दा अष्टाचत्वारिंशत् सप्तषष्टिभागाः, तथा कोऽपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां |
दीप अनुक्रम [१०६-१०७]]
*
marwaTNEDHNOrg
~441~