________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
*
सुत्रांक
[७५]]
*
*
*
गाथा
शतैश्चत्वारिंशदधिकैः १४६४० चत्वारः परिपूर्णा नक्षत्रपर्यायाः शुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि पञ्च पञ्चाशद | धिकानि ३३५५ तेभ्योऽष्टाशीत्या पुष्यः शुद्धः स्थितानि पश्चात् द्वात्रिंशच्छतानि सप्तपश्चभ्यधिकानि ३२६७ तेभ्यो द्वात्रिंशता शतैरष्टापश्चाशदधिकै ३२५८ अश्लेषादीनि मृगशिरापर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः शेषा नव ९ तेन चा। न शुक्पति, तत आगतं नव चतुर्विंशदधिकशतभागान आसत्कानवगाह्य सूर्यस्त्रिंशत्तमं स्वमूतुं परिसमापयति । तदेवमुक्ताः सूर्यर्तवः, सम्पति चन्द्रर्पूनां चत्वारि शतानि व्युत्तराणि ४०२, तथाहि-एकस्मिन्नक्षत्रपर्याये चन्द्रस्य षट् ऋतको
भवन्ति चन्द्रस्य च नक्षत्रपया युगे भवन्ति सप्तषष्टिसबास्ततः सप्तर्षष्टिः पतिर्गण्यते जातानि चत्वारि शतानि | साव्युत्तराणि ४०२ एतावन्तो युगे चन्द्रस्य ऋतवः, उक्तं च-"चत्तारि उउसयाई विउत्तराई जुगंमि चंदस्स ।' एकैकस्य ।
चंद्रोंः परिमाणं परिपूर्णाश्चत्वारोऽहोरात्राः पञ्चमस्य चाहोरात्रस्य सप्तत्रिंशत्सप्तपष्टिभागाः, तथा चोक्तम्-"चंदस्सुख
परिमाणं चत्तारि अ केवला अहोरसा । सप्तत्तीस अंसा सत्तहिक एण छएणं ॥१॥" कथमेतदवसीयते इति चेत् , उच्यते, सहकस्मिन्नक्षत्रपर्याय षट् ऋतव इति प्रागेवानन्तरमुक्तम् , नक्षत्रपर्यायस्य चन्द्रविषयस्य परिमाणं सप्तविंशतिरहोरात्राः एकस्य KIचाहोरात्रस्य एकविंशतिः सप्तपष्टिभागाः तत्राहोरात्राणां षनिभागो दियते लब्धाश्चत्वारोऽहोरात्राः शेषास्तिष्ठन्ति अयस्ते AI
सप्तषष्टिभागकरणार्य सप्तपध्या गुण्यन्ते जाते द्वे शते एकोत्तरे २०१ तत उपरितना एकविंशतिः सप्तपष्टिभागाः प्रक्षिप्यन्ते,
जाते द्वे शते द्वाविंशत्यधिक २२२ तेषां षनिर्भागे हते लब्धाः सप्तत्रिंशत् ३७ सप्तषष्टिभागाइति, तेषां च चन्द्रनामानयनाय ICI पूर्वाचायरिदं करणमुक्त-"चंदऊऊआणयणे पर्ष पन्नरससंगुण नियमा। तिहिसखित्त संत वावट्ठीभागपरिहीणं ॥१॥ चोत्तीस-1
*
*
दीप अनुक्रम [१०६-१०७]]
~440~