________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७५]]
गाथा
पाढा न शुपति, तत आगतं त्रिंशदधिक शतं चतुस्त्रिंशदधिकशतभागानां पूर्वाषाढासत्कमवगाय पन्द्रस्त्रिंशत्तमं सूर्यन १२माभृतेनिवृत्तिः।
परिसमापयति । सम्प्रति सूर्यनक्षत्रयोगभावना क्रियते, स एष पश्चोत्तरशतत्रयप्रमाणो ध्रुवराशिः प्रथमसूर्य जिज्ञासा- अनुष चन्द्र (मल.) थामेकेन गुण्यते 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव ततः पुष्यसत्का अष्टाशीतिः शुद्धा स्थिते शेषे द्वे शते सूप
योगः ॥२१॥ सप्तदशोत्तरे २१७ ततः सप्तषश्या अश्लेषा शुद्धा स्थितं शेषं सार्द्ध शतं १५० ततोऽपि चतुर्विंशच्छतेन मघा शुद्धा स्थिताः||
पश्चात् पोडश, आगतं पूर्वफाल्गुनीनक्षत्रस्य षोडश चतुस्त्रिंशदधिकशतभागानवगाह्य सूर्यः प्रथम स्वमृत परिसमापयति,
तथा द्वितीयसूर्यसुजिज्ञासायां स ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि & ४९१५ ततोऽष्टाशीत्या पुष्यः शुद्धिमगमत, स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ८२७ तेभ्यः सप्तपट्या अश्लेषा | शुद्धा स्थितानि शेषाणि सप्त शतानि षट्यधिकानि ७६० तेभ्यश्चतुर्विंशदधिकेन शतेन मधा शुद्धा स्थितानि शेषाणि षट् ।
शतानि षविंशत्यधिकानि १२६ तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा स्थितानि पश्चाञ्चत्वारि शतानि द्विन- मावत्यधिकानि ४९२ ततोऽपि द्वाभ्यां शतान्यामेकोतराम्यामत्तरफाल्गनी शबा स्थिते देशते एकनवत्यधिक २९१1।
ततोऽपि चतुर्विंशेन शतेन हस्तः शुद्धः स्थितं पश्चात् सप्तपश्चाशदधिक शतं १५७ ततोऽपि चतुस्त्रिंशदधिकेन शतेन चित्रा शुद्धा स्थिता शेषास्त्रयोविंशतिः २३, आगतं स्वातेस्त्रयोविंशति सप्तषष्टिभागानवगाह्य सूर्यों द्वितीय स्वतुं परि-C am समापयति, एवं शेषेष्वपि ऋतुषु भावनीय, त्रिंशत्तमसूर्य जिज्ञासायर्या स एव ध्रुवराशिः, पञ्चोत्तरशतत्रयपरिमाण एकोनपाच्या गुण्यते जातानि सप्तदश सहस्राणि नव शतानि पञ्चनवत्यधिकानि १७९९५ तत्र चतुर्दशभिः सहस्त्रैः पशिः
*
दीप अनुक्रम [१०६-१०७]]
*
~439~