________________
आगम
(१७)
ུདྡྷཝོཝཱ ཡྻཱ , ཊྛཡྻཱ ཡྻ
अनुक्रम
-१०७]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र -६ (मूलं + वृत्ति:)
प्राभृत [१२],
---- प्राभृतप्राभृत [ - ],
मूलं [ ७५ ] + गाथा (१)
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि -प्रणीता वृत्तिः
सूर्यज्ञशिवृत्तिः
( मल०)
॥२०९॥
तेति वदेजा, तत्थ खलु इमे छ ओमरता पं० तं ततिए पढे सप्तमे पछे एकारसमे पत्रे पन्नरसमे पत्रे एगणवीसतिमे पदे तेवीसति मे पधे, तत्थ खलु इमे छ अतिरता पं० तं०-उत्थे पत्रे अट्ठमे पढे वारसमे पवे सोलसमे पत्रे वीसतिमे पधे चडवीसतिमे पदे । छचेव य अइरत्ता आइचाओ हवंति माणाई । छचेव ओमरता चंदाहि हवंति माणाहिं ॥ १ ॥ सूत्रं ७५ )
'तत्थ खलु' इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट् ऋतवः प्रज्ञताः, तद्यथाप्रावृट् वर्षारात्रः शरत् हेमन्तो वसन्तो ग्रीष्मः इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा- प्रावृद्र शरद् हेमन्तः 8 शिशिरो वसन्तो ग्रीष्मश्चेति, जिनमते तु यथोक्ताभिघाना एव ऋतवः, तथा चोकम् - "पाउस वासारतो सरओ हेमंत वसंत गिम्हो य एए खलु छप्पि उऊ जिणवरदिट्ठा भए सिठ्ठा ॥ १ ॥ इह ऋतवो द्विधा, तद्यथा-सूर्यर्त्तवश्चन्द्र विश्व, तत्र प्रथमतः सूर्यसुवक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्यतः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकै कस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात् उक्तं चैतदन्यत्रापि "वे आइचा मासा एगst ते भवंतहोरता । एवं उउपरिमाणं अवगयमाणा जिणा भिंति ॥ १ ॥ इह पूर्वाचार्यैरीप्सित सूर्यस्वनयने करणमुक्कं तद्विनेयजनानुग्रहायोपद|र्श्यते--सूरउउस्साणयणे पवं पद्मरससंगुणं नियमा। तहिं संखितं संत बावडी भागपरिहीणं ॥ १ ॥ दुगुणेकडीह जुयं बाबीससएण भाइए नियमा । जं लद्धं तस्स पुणो हि हिवसेस उऊ होइ ॥ २ ॥ सेसाणं असाणं वेहि उ भागेहि तेसिं जं लद्धं । ते दिवसा नायवा होंति पवत्तस्स अयणस्स” ॥ १॥ आसां व्याख्या -- सूर्यस्य - सूर्यसम्बन्धिन ऋतोरानयने
F&P Us On
~ 431~
१२ प्राभृते २२ प्राभृतप्राभूते
ऋतुभ्यूना धिकराज्य
धिकारः
सू ७५
॥२०९॥