________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
5
प्रत सूत्रांक [७४]
*5*
*
दीप
लकमद्धा षट्पश्चाशदधिकशतकृत्वः क्रियते, कृत्वा च द्वादशभिर्भग्यते, द्वादशभिश्च भागे हते चतुश्चत्वारिंशदधिकसप्तश-
तसङ्ख्याः ७४४ एतेऽभिवतिसंवत्सराः, अशीत्यधिकसप्तशतसङ्ख्याः ७८० एते आदित्यसंवत्सराः, त्रिनवत्यधिकसप्तशतसक्ष्याः ७९३ एते ऋतुसंवत्सरा, पदुत्तराष्टशतसङ्ख्या ८०६ एते चन्द्रसंवत्सराः, एकसप्तत्यधिकाष्टशतसङ्ख्या ८७१ नक्ष-15 वसंवत्सराः, तदा णमिति वाक्यालङ्कारे एतेऽभिवर्द्धितादित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आ-MI ख्याता इति वदेत् , अर्वाक् कस्यापि कतिपयमासाधिकत्वेन युगपत्सर्वेषां समपर्यवसानत्वासम्भवात् । सम्प्रति यथो-1 कमेव चन्द्रसंवत्सरपरिमाणं गणितभेदमधिकृत्य प्रकारद्वयेनाह-ता नयट्ठमाए इत्यादि, ता इति पूर्ववत् , नयार्धतया-12 | परतीथिकानामपि सम्मतस्य नयस्य चिन्तया चन्द्रसंवत्सरखीण्यहोरात्रशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टि-18 |भागा अहोरात्रस्येत्यादिराख्यात इति वदेत् , याथातथ्येन पुनश्चिन्त्यमानश्चन्द्रसंवत्सरस्त्रीणि रात्रिन्दिवशतानि चतुष्प-14 शाशदधिकानि पञ्च च मुहूर्ता एकस्य च मुहूर्तस्य पश्चाशद् द्वापष्टिभागा इत्येवंप्रमाण आख्यात इति वदेत्, तत्राहोरात्र-12
परिमाणमुभयत्रापि तावदेकरूपं, ये तूपरितना द्वादश द्वाषष्ट्रिभागा रात्रिन्दिवस्य ते मुहर्तकरणार्थ त्रिंशता गुण्यन्ते, Kजातानि त्रीणि शतानि षष्पधिकानि ३६०, तेषां द्वाषष्ट्या भागो नियते, लग्धाः पक्ष मुहर्ताः, शेषास्तिष्ठन्ति पश्चाशन्मुहूर्तस्य द्वापष्टिभागा इति । तदेवं संवत्सरवकन्यता सप्रपञ्चमुक्ता, साम्प्रतं ऋतुवक्तव्यतामाह
तत्थ खलु इमे छ खडू पं० त०-पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सवेवि णं एते चंदउडू दुये मासाति चप्पण्णेणं २ आदाणेणं गणिजमाणा सातिरेगाई एगूणसहि र राईदियाई राइंदियग्गेणं आहि
**
अनुक्रम [१०५]
*
FridaIMAPIVARANORN
marwaTNEDHNOrg
~430~