SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७५] + गाथा(१) पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [७५]] गाथा पर्व-पर्वसङ्ख्यानं नियमात् पञ्चदशसंगुणं कर्त्तव्यं, पर्वणी पश्चदशतिथ्यात्मकत्वात् , इयमत्र भावना-यद्यपि ऋतवः आषादादिप्रभवास्तथापि युग प्रवर्तते श्रावणबहुलपक्षप्रतिपद आरभ्य, ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सया पशदागुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सतिप्यन्ते इत्यर्थः, ततो 'पावट्ठी-|| |भागपरिहीण'ति प्रत्यहोरात्रमेकैकेन द्वापष्टिभागेन परिहीयमाणेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचारात् मापष्टिभागास्तैः | |परिहीन पर्वसमानं कर्त्तव्यं, ततो 'दुगुणे ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषष्ट्या युतं क्रियते, ततो द्वाविंशेन शतेन | |भाजिते सति यलग्धं तस्य पङ्गिर्भागे हते यच्छेषं स ऋतुरनन्तरातीतों भवति, येऽपि चांशा शेषा उद्धरितास्तेषां द्वाभ्यां Cil भागे हते यलम्य ते दिवसाः प्रवर्त्तमानस्य ऋतोतिव्याः, एष करणगाथाक्षरार्थः । सम्पति करणभावना क्रियते, तब युगे| प्रधमे दीपोत्सवे केनापि पृष्ट-का सूर्य रनन्तरमतीतः ।, को वा सम्प्रति वर्त्तते ।, तत्र युगादितः सप्त पण्यिभिकातानीति सप्त भियंते, तानि पशदश भिर्गुण्यन्ते, जातं पश्चोत्तरं शत, एतावति र काले द्वाववमरात्रावभूतामिति द्वीट ततः पात्येते, स्थितं पश्चाभ्युत्तरं शतं १०३, तत् द्वाभ्यां गुण्यते, जाते द्वे शते षडुत्तरे २०५, तत्रैकषष्टिः प्रक्षिप्यते, जाते| प्रदेशते सप्तषष्ट्यधिके २६७, तयोविंशेन शतेन भागो हियते, लब्धौ द्वौ, तौ पनि ग न सहेते इति न तयोः पशिMभांगहारः, शेपास्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामड़े जाता एकादश अर्द्ध च, सूर्यषुश्वाषाढादिकस्ततः आगतIPादातू अतिक्रान्तौ तृतीयश्च ऋतुः सम्प्रति वर्तते, तस्य च प्रवर्त्तमानस्य एकादश दिवसा अतिक्रान्ता द्वादशो वर्तते । इति, तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं के ऋतवः पूर्वमतिक्रान्ताः १ को वा सम्प्रति वर्तते , तत्र प्रथ २ दीप अनुक्रम [१०६-१०७]] JAINEDuratim intimalsina FridaIMAPIVARANORN ~432~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy