________________
आगम
(१७)
प्रत
सूत्रांक
[63]
दीप
अनुक्रम
[१०४]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-],
प्राभृत [१२],
मूलं [७३]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यज्ञ
१२ प्राभूते
तच
प्राभृते
॥२०६ ॥
नोयुगयुग
मुहूर्त्तमानं सू ७३
ता इति पूर्ववत् कियत्- किंप्रमाणं ते वया भगवन् ! 'नोयुगं' नोशब्दो देशनिषेधवचनः किञ्चिदूनं युगमित्यर्थः, ष्ठिवृत्तिः ४ रात्रिन्दिवाप्रेण - रात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता सत्तरसे त्यादि, नोयुगं हि किशिदूनं युगं, ४२२ प्राभृत. ( मल० ) नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपश्चसंवत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिन्दिवसङ्ख्या, तथाहि नक्षत्रसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि सप्तविंशत्यधिकानि एकस्य व रात्रिन्दिवस्य एकपञ्चाशत्सतषष्टिभागाः, चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, १२ रात्रिन्दिवऋतुसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि षष्यधिकानि, सूर्यसंवत्सरस्य त्रीणि शतानि षट्षष्यधिकानि रात्रिन्दिवानां, अभिवर्द्धितसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि एकविंशतिश्च मुहूर्त्ता एकस्य च मुहूर्त्तस्याष्टादश द्वापष्टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्र मीलने जातानि सप्तदश शतानि नवत्यधिकानि ये च एकपञ्चाशत्सप्तषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि पञ्चदश शतानि त्रिंशदधिकानि १५३०, तेषां सप्तषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहर्त्ता एकस्य च मुहूर्त्तस्य षट्पञ्चाशत्सप्तषष्टिभागाः २२ । मुहर्त्ताश्च लब्धा एकविंशती मुद्दत्र्त्तेषु मध्ये प्रक्षिप्यन्ते, जाताखिश्चत्वारिंशन्मुहूर्त्तास्तत्र त्रिंशता अहोरात्रो लन्ध इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि १७९१, शेषास्तिष्ठन्ति मुहूर्त्तास्त्रयोदश १३, येऽपि च द्वाषष्टिभागा अहोरात्रस्य द्वादश | तेऽपि मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि पश्यधिकानि ३६०, तेषां द्वापट्या भागो हियते, लब्धाः पञ्च मुहूर्त्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्त्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादश, शेषास्तिष्ठन्ति पञ्चाशत् द्वाषष्टिभागा
F&P
~425~
॥२०६॥