________________
आगम
(१७)
प्रत
सूत्रांक
[७२]
दीप
अनुक्रम
[१०३]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [७२]
प्राभृत [१२], प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
tumatoind
संवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षुः प्रथमतः प्रश्नसूत्रमाहता केवतियं ते नोजुगे राईदियग्गेणं आहितेति वदेजा ?, ता सत्तरस एकाणउते राईदियसते एगूणवीसं च मुहुतं च सत्तावण्णे बावद्विभागे मुहुत्तस्स पावट्टिभागं च सत्तद्विधा ऐसा पणपण्णं चुण्णियाभागे रादियग्गेणं आहितेति यदेखा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता तेपण्ण मुहुत्तसहस्साई सत्त य उणापत्रे मुहतसते सत्तावण्णं यावद्विभागे मुहुस्स बावट्टिभागं च सप्तद्विधा छता पणपण्णं चुणिया भागा मुग्गेणं आहितेति बदेखा, ता केवतिए णं ते जुगप्पत्ते राइंद्रियग्गेणं आहितेति वदेजा?, ता अट्टतीसं राईदियाई दस य मुहुत्ता चारि य यावद्विभागे मुहुस्स बावद्विभागं च सत्तद्विधा ऐसा दुबालस चुण्णिया भागे राईदियगेणं आहिताति वदेला, ता से णं केवतिए मुहुसग्गेणं आहितेति वदेला ?, ता एकारस पण्णासे मुहत्तसए चत्तारि य यावद्विभागे यावद्विभागं च सत्तट्ठिहा छेत्ता दुवालस चुण्णिया भागे मुहुत्तग्गेणं आहितेति वदेखा, ता केवतियं जुगे राइंदियागेणं आहितेति वदेवा, ता अट्ठा| रसतीसे राइंद्रियसते राईदियग्गेणं आहियाति वदेखा, ता से णं केवलिए मुहुत्सग्गेणं आहियाति वदेजा ?, ता चउप्पणं मुहुत्तसहस्साई णव य मुहुत्तमताई मुहुत्तग्गेणं आहितेति वदेखा, ता से णं केवलिए यावहिभागमुहुत्तम्गेणं आहितेति वदेजा ?, ता चउन्तीसं सतसहस्साई अडतीसं च यावट्टिभागमुहुत्तसते यावद्विभागमुहुत्तग्गे आहितेति वदेवा (सूत्रं ७३) ॥
F&P Us On
~424~