SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [११], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [७१] टीप 5515615% पूर्ववत सकलनक्षत्रपर्यायपरिमाण द्विगुणं कृत्वा शोध्यते, स्थितानि पश्चादष्टौ मुहूर्त्तशतानि चतुरुत्तराणि मुहूर्तसत्कानां द्वापप्टिभागानां पचत्रिंशदधिकं शतं एकस्य च द्वापष्टिभागस्य एकोनचत्वारिंशत्सप्तपष्टिभागाः ८०४ । १३५ । ३९॥ ततो। भूय एतेभ्य एकोनविंशत्या मुहरेकस्य च मुहूत्र्तस्य त्रिचत्वारिंशता द्वापष्टिभागरेकस्य च द्वापष्टिभागस्य प्रयस्त्रिंशता सप्त-12 पष्टिभागैः पुष्यः शुद्धः, स्थितानि पश्चान्मुहूर्तानां सप्त शतानि पञ्चाशीत्यधिकानि मुहूर्त्तसत्कानां च द्वाषष्टिभागानां दिनवतिरेकस्य च द्वापष्टिभागस्य षट् सप्तषष्टिभागाः ७८५ । ९२।६। ततो भूयोऽप्येतेभ्यः सप्तभिर्मुहर्तशतैश्चतुश्चत्वाकारिंशदधिकैरेकस्य च मुहर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पध्या सप्तपष्टिभागैरश्लेषादीनि आ पर्यन्तानि शुद्धानि, स्थिताः पश्चाम्मुहर्ता द्वाचत्वारिंशत्, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वापष्टिभा-1 गस्य सप्त सप्तपष्टिभागाः ४२।५।७। तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्यवसानसमये सूर्येण सह संयुक्तस्य पुनर्वसोही मुहूर्तावेकस्य च मुहूर्तस्य पट्पश्चाशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य पष्टिश्शूर्णिका भागाः शेषाः, तथा चतुर्थचान्द्रसंवत्सरपर्यवसानमेकोनपश्चाशत्तमपौर्णमासीपरिसमाप्ती सतः स एव ध्रवराशिः६५।५।१। एको-12 नपश्चाशता गुण्यते, जातानि मुहूर्तानां द्वात्रिंशच्छतानि चतुस्विंशदधिकानि मुहर्तसत्कानां च द्वापष्टिभागानां वे शते पञ्चचत्वारिंशदधिके एकस्य च द्वापष्टिभागस्य एकोनपञ्चाशत् सप्तपष्टिभागाः ३२३४ । २४५ । ४९ । तत एतस्मात् | मागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वा शोध्यते, ततः स्थितानि सप्त शतानि सप्तसप्तत्यधिकानि मुहूर्तानां मुहर्तसत्कानां च द्वापष्टिभागानां सप्तत्यधिकं शतं एकस्य च द्वापष्टिभागस्य द्विपञ्चाशत् सप्तपष्टिभागाः ७७७ । १७० । ** 555 अनुक्रम [१०२] JIMEDuratim intamational ~414~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy