________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [११], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
%
सूत्राक
(मल.) ॥२०१॥
[७१]
टीप
५२ । ततः सप्तभिः शतैः चतुःसप्तत्यधिकैर्मुहूर्चानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य ११प्राभृतेपषष्ट्या सप्तपष्टिभागैर्भूयोऽभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात्पञ्च मुहूर्ता एकस्य प २२प्राभूत१ मुहूर्तस्य एकविंशति षष्टिभागा एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशत्सप्तपष्टिभागाः ५।२११५३ । तत आगतं चतुर्थ- प्रामृत चान्द्रसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य चन्द्रयुक्तस्य एकोनचत्वारिंशन्मुहूर्ता एकस्य च मुहर्चस्य चत्वारिंशद्
युगसंवत्स
राणामादि४ द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण सह युक्तस्य पुनर्वसुनक्षत्रस्य एकोन-४
पर्यवसाने &ात्रिंशन्मुहर्ता एकविंशतिषष्टिभागा मुहूर्तस्य एक चद्वापष्टिभागसप्तपष्टिधा छित्त्वा तस्य सत्का सप्तचत्वारिंशञ्चूर्णिकाभागाः
सू ७१ शेषाः, तथाहि-स एव भुवराशिरेकोनपञ्चाशता गुण्यते, गुणयित्वा च ततः प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गप्रणयित्वा शोध्यते, स्थितानि सप्त मुहूर्त शतानि सप्तसप्तत्यधिकानि मुहूर्तसत्कानां च द्वापष्टिभागानां सप्तत्यधिक शतमेकस्य WIच द्वापष्टिभागस्य द्विपञ्चाशत्सप्तपष्टिभागाः ७७७ । १७०। ५२, तत एतेभ्य एकोनविंशत्या मुहरेकस्य च मुहूर्तस्य
त्रिचत्वारिंशता द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यः शुद्धः, स्थितानि पश्चान्मुहूर्ताना |सप्त शतानि अष्टापञ्चाशदधिकानि मुहूर्तसत्कानां च द्वाषष्टिभागानां सप्तविंशत्यधिक शतं एकस्य च द्वापष्टिभागस्य
एकोनविंशतिः सप्तपष्टिभागाः ७५८ । १२७॥ १९॥ ततः सप्तभिः शतैश्चतुश्चत्वारिंशदधिकमुहर्तानामेकस्य च मुहत्तेस्य चतु|विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तपष्टिभागैरश्लेषादीन्याापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः |पश्चात् पञ्चदश मुहूत्तों एकस्य च मुहर्त्तख चत्वारिंश द्वापष्टिभागाएकस्य च द्वापष्टिभागस्य विंशतिः सतषष्टिभागाः१५/४०
अनुक्रम [१०२]
%
॥२०१॥
%
~415~