________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [११], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[७१]
टीप
सूर्यप्रज्ञ- तथा तृतीयाभिवर्द्धितसंज्ञसंवत्सरपरिसमाप्तिः सप्तत्रिंशता पौर्णमासीभिस्ततो ध्रुवराशिः ६६ । ५ । १ । सप्तत्रिंशता ११प्राभृते विवृत्तिःगुण्यते, जातानि मुहूर्चानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि द्वाषष्टिभागानां च पञ्चाशीत्यधिक शतं सप्तषष्टि(मल०) भागाः सप्तत्रिंशत् २४४२ । १८५ । ३७ । तत एतेभ्योऽष्टी मुहूर्त शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्या
प्राभृते चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्पष्टिः सप्तपष्टिभागा इत्येकनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा
युगसंवत्स॥२०॥ शोध्यते, ततः स्थितानि पश्चादष्टौ मुहर्तशतानि चतुरुत्तराणि मुहर्तसत्कानां च द्वापष्टिभागानां पञ्चत्रिंशदधिकं शता
राणामादिएकस्य च द्वापष्टिभागस्य एकोनचत्वारिंशत्सप्तपष्टिभागाः ८०४।१३५ । ३९। तत एतेभ्यः सप्तभिमुहूर्तशतैश्चतुःसप्तत्यधि-बाखू ७१ कैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पष्ट्या सप्तपष्टिभागैरभिजिदादीनि पूर्वाषाढा-10 पर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चादेकत्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्याष्टचत्वारिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य चत्वारिंशत्सतषष्टिभागाः ३१ । ४८१४० । तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्यवसानसमये उत्तरापाढानक्षत्रस्य त्रयोदश मुहर्ता एकस्य च मुहूर्तस्य त्रयोदश द्वापष्ठिभागाः एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सतपष्टिभागाः शेषाः, तदानीं च सूर्येण सम्प्रयुक्तस्य पुनर्वसुनक्षत्रस्य द्वौ मुहूत्तौ एकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वापष्टिभागाः एकच झापष्ठिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काः पष्टिश्चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६५
॥२०॥ १. सप्तत्रिंशता गुण्यते, जातानि मुहूर्तानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि मुहूर्तसत्कानां च द्वापष्टिभागानां पश्चाशीत्यधिक शतं एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः २४४२ । १८५ । ३७। तत एतेभ्यः
अनुक्रम [१०२]
F
OR
~413~