SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभत [११], ..................-- प्राभतप्राभत ---------------- मल [१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत [७१] दीप ष्टिभागा एकस्य द्वापष्टिभागस्य एकचत्वारिंशत् सप्तषष्टिभागाः शेषार, तदानी च सूर्येण युक्तस्य पुनर्वसोचत्वारिंशत्र मुहर्ता एकस्य च मुहर्तस्य पश्चत्रिंशत् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्त सप्तपष्टिभागाः शेषाः, तथाहि-स एवं ध्रुवराशिः। ६६।५।१। चतुर्विंशत्या गुणितो जातानि पञ्चदश शतानि चतुरशीत्यधिकानि मुहूर्तानां मुहूर्त्तगतानां च द्वापष्टिभागानां विंशत्युत्तरं शतं एकस्य च द्वापष्टिभागस्य चतुर्विंशतिः सप्तपष्टिभागाः १५८४ । १२० । २४ । तत एत-18 स्मादष्टभिः शतैरेकोनविंशत्यधिकर्मुहुर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तपष्टिभागैः ८१९ । २४ । ६६ एकः परिपूर्णी नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चात् सप्त मुहर्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तानामेकमुहूर्तगताश्च द्वाषष्टिभागाः पञ्चनवतिः एकस्य च द्वापष्टिभागस्य पञ्चविंशतिः सप्तपष्टिभागाः ७६५ ।। ९५ । २५ । तत एतेभ्य एकोनविंशत्या मुहरेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य शत्रयस्त्रिंशता सप्तपष्टिभागैः पुष्यः शुद्धः, स्थितानि पश्चान्मुहूतानां सप्त शतानि षट्चत्वारिंशदधिकानि एकस्य च मुहर्सस्य एकपञ्चाशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्यैकोनषष्टिः सप्तषष्टिभागाः ७४६।५१ । ५९ । ततो भूयोऽप्येतस्मात सप्तभिर्मुहूर्तशतैश्चतुश्चत्वारिंशदधिकैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तष|ष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि शुद्धानि, स्थितौ पश्चाद् द्वौ मुहूर्तावेकस्य च मुहर्तस्य षड्विंशतिषिष्टिभागा एकस्य च द्वापष्टिभागस्य षष्टिः सप्तपष्टिभागाः २ । २६ । ६०। आगतं द्वितीयचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य | वाचत्वारिंशन्मुहूता एकस्य च मुहर्तस्य पश्चत्रिंशद् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्त सप्तपष्टिभागाः शेषाः, अनुक्रम [१०२] % 9 ~412~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy