________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [११], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सयमश-
न
प्रत
सुत्राक
[७१]
18 केन नक्षत्रेण सह योग युनक्ति-करोति !, भगवानाह–ता उत्तराहि'इत्यादि, इह द्वादशभिः पौर्णमासीभिश्चान्द्रः११ प्राभते तिवृत्तिः संवत्सरो भवति, ततो यदेव प्राक् द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगपरिमाण सूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यू- २२प्राभृत(मल)
नातिरिक्तमत्रापि द्रष्टव्यं, तथैव गणितभावना कर्त्तव्या, एवं शेषसंवत्सरगतान्यादिपर्यवसानसूत्राणि भावनीयानि याव-| प्राभृते ॥१९॥
त्याभूतपरिसमाप्तिः, नवरं गणितभावना क्रियते तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विंशतितमपौर्णमासीपरिसमाप्ती,कायुगसंवत्सदतत्र ध्रुवराशिः पटूपष्टिर्मुहर्ता एकस्य च मुहूत्र्तस्य पश्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टिभागः ६६ लाराणामाद्ि ५।१ । इत्येवंप्रमाणश्चतुर्विशत्या गुण्यते, जातानि पञ्चदश शतानि चतुरशीत्यधिकानि मुहूर्त्तानां मुहूर्तगतानां च द्वाप
पर्यवसाने
सू७१ ष्टिभागानां विंशत्युत्तरं शतमेकस्य च द्वापष्टिभागस्य चतुर्विंशतिः सप्तपष्टिभागाः १५८४ । १२० । २४ । तत एतस्मादटभिः मुहूर्तशतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पष्टया सप्तप-| टिभागैरेकः परिपूर्णी नक्षत्रपर्यायः शुद्ध्यति, ततः स्थितानि पश्चात्सप्त मुहर्त्तशतानि पश्चषष्ठयधिकानि मुहत्तंगतानां च* द्वाषष्टिभागानां पञ्चनवतिरेकस्य च द्वापष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः ७६५। ९५। २५ । ततो 'मूले सत्तेव चोयाला' इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंशदधिकैर्मुहर्त्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य पट्पष्टया सप्तपष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शुद्धानि, ततः स्थिताः पश्चात् द्वाविंशतिर्मुहर्ता एकस्य च महतस्याष्टी द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य पइविंशतिः सप्तषष्टिभागाः २२।८।२६ ।
॥१९॥ सतत आगतं द्वितीयचान्द्रसंवत्सरस्य पर्यवसानसमये पूर्वाषाढानक्षत्रस्य सप्त मुहर्ता एकस्य च मुहत्तेय त्रिपश्चाशद् द्वाप
अनुक्रम [१०२]
JAMEairsain tntainatsinal
~411