________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [११], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रत सूत्रांक
[७१]
च्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये । तं समयं च णं चंदे केणं णक्खत्तेणं जोएति !, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छवीसं च बावडिभागा मुहुत्तस्स वावहिभागं च सत्तद्विधा छित्ता चउप्पण्णं चुण्णियाभागा सेसा, तं समयं सूरे केणं णक्खत्तेणं जोएति, ता पुणवसुणा, पुणवसुस्स सोलस मुलुत्ता अह य वावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तट्टिहा छेत्ता वीसं चुण्णियाभागा सेसा । ता एएसिणं पंचण्हं संचच्छराणं दोच्चस्स चंदसंवच्छरस्स के आदी आहितेति वदेजा?, ता जेणं पढमस्स चंदसंवच्छरस्स पज्जवसाणे से णं दोचस्स णं चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहितेति वदेजा ?, ता जे णं तच्चस्स अभिवडियसंवच्छरस्स आदी से णं दोचस्स संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये । तं समयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता पुचाहिं आसाढाहिं, पुवाणं आसाहाणं सत्त मुहुत्ता तेवण्णं च बावडिभागा मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता इगतालीसं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति, ता पुणवसुणा, पुणसुस्स णं यायालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सत्त चुणिया भागा सेसा, ता एतेसि णं पंचण्हं संबच्छराणं तच्चस्स अभिवहितसंवच्छरस्स के आदी आहिताति वदेजा, ता जे दोबस्स चंदसंवच्छरस्स पज्जवसाणे से णं तबस्स अभिवहितसंवच्छरस्स आदी अणंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहितति वदेज्जा ?, ता जे णं चजस्थस्स चंदसंवच्छरस्स आदी
टीप
ॐॐॐॐ75453
अनुक्रम [१०२]
~408~