________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूयमजतिवृत्तिः (मल.)
प्रत सूत्रांक [७०]
१०प्राभृते २२ प्राभृतप्राभृते चन्द्रादे:
सर्वत्र समयोगिता सू७०
॥१९७॥
दीप अनुक्रम [१०१]
भवई' एवं नक्षत्रेऽपि वाच्यं, 'ता जया णं इमे चंदे जुत्ते जोगेण'मित्यादि, सुगम, नवरं 'दुहतोवित्ति उभयतोऽपि दक्षिणो- चरयोः पूर्वपश्चिमयो, 'मण्डलं सयसहस्सेण'मित्यादि, अस्मिन्नक्षत्रविचये-नक्षत्रविचयनाम्नि द्वाविंशतितमे प्राभृतमाभृते इत्येष नक्षत्रक्षेत्रपरिभाग आख्यातो मण्डलं स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मात्रं क्षेत्र व्याप्यमानं सम्भाव्यते ताव- न्मानं बुद्धिपरिकस्पितं शतसहस्रेण-लक्षेण अष्टनवत्या च शतैछित्त्वा-विभज्य ब्याख्यातः,एतच्च प्रागेव भावितं, इतिवेमि- त्ति' इति-एतत् अनन्तरोक्तं भगवदुपदेशेन ब्रवीमीति अन्धकारवचनमेतत् , यद्वा भगवद्धचनमिदं शिष्याणां प्रत्ययदायोत्पादनार्थ यथा इति-एतत् अनन्तरोक्तमहं ब्रवीमीति, ततः सर्वे सत्यमिति प्रत्येतव्यमिति ।.....
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- २२ समाप्तं तदेवमुक्त दशम प्राभृतं साम्प्रतमेकादशमारभ्यते, तस्य चायमथोधिकारो यथा 'संवत्सराणामादिवक्तव्यः इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते संवच्छराणादी आहितेति वदेजा, तत्थ खलु इमे पंच संबच्छरे पं००-चंदे २ अभिवहिते चंदे अभिवहिते, ता एतेसि णं पंचण्ह संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहितेति वदेज्जा?, ता जेणं पंचमस्स अभिवहितसंवच्छरस्स पज्जवसाणं से णं पढमस्स चंदस्स संवच्छरस्स आदी अर्णतरपुरक्खडे समए तीसेणं किंपज्जवसिते आहितेति वदेखा?, ताजेणं दोचस्स आदी चंदसंवच्छरस्स सेणं पढमस्स चंदसंब
+4G
॥१९॥
Fitwe
अथ दशमे प्राभृते प्राभृतप्राभृतं- २२ परिसमाप्तं
तत्समाप्ते दशमं प्राभृतं अपि परिसमाप्तं • अथ एकादशं प्राभतं आरभ्यते .
~407~