________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
दीप
चंदे गतिसमावपणए भवति तता गं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गहसमावणे भवति तया णं इतरे सूरिए गइसमावणे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तया णं
इमेवि सूरिए गइसमावण्णे भवति, एवं गहेवि णक्खत्तेवि, ता जया णं इमे चंदे जुत्ते जोगेणं भवति तता लणं इतरेवि चंदे जुत्ते जोगेणं भवति, जया णं इयरे चंदे जुत्ते जोगेणं भवइ तताणं इमेवि चंदे जुत्ते जोगे
गं भवति, एवं सूरेवि गहेवि णक्वत्तेवि, सताविणं चंदा जुत्ता जोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि णं गहा जुत्ता जोगेहिं सयावि णं नक्खत्ता जुसा जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोविणं सूरा जुत्ता जोगेहिं दुहतोवि णं गहा जुत्ता जोगेहिं दुहतोविणं णक्खत्ता जुत्ता जोगेहिं । मंडलं सतसहस्सेणं अट्ठाणउताए सतेहिं ऐत्ता इस णवखत्ते खेत्तपरिभागे णक्वत्तविजए पाहुति आहितेत्तियेमि (सर्व ७०) दसमस्स पाहुडस्स बावीसतिमं पाहुडपाहर्ड समत्तं ॥ दसमं च पाहढं समतं।
'ता जया णमित्यादि, ता इति पूर्ववत् , यस्मिन् कालेऽयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्र प्रकाशयन् विवक्षितश्चन्द्रो विवक्षिते मण्डले इति गम्यते गतिसमापन्नो-गतियुक्तो भवति तदा-तस्मिन् काले इतरोऽपि-ऐरावतक्षेत्र प्रकाशयन् विवक्षितश्चन्द्रः तस्मिन्नेव विवक्षिते मंडले गतिसमापन्नो भवति, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं एवं गहेवि एवं नक्खत्तेवित्ति एवं-उक्तप्रकारेण ग्रहेऽपि द्वावालापको वक्तव्यौ नक्षत्रेऽपि च, तद्यथा-'जया इमे गहे गह| समावन्ने हवइ तया ण इतरेविगहे गइसमावन्ने भवइ, ताजयाणं इयरेगहे गइसमावन्ने भवइ तयाणं इमेविगहे गतिसमावण्णे
अनुक्रम [१०१]
JAINERatinintimalsina
F
OR
~406~