________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [११], -------------------- प्राभृतप्राभृत [F], -------------------- मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [७१]
A
से गं तच्चस्स अभिवद्वितसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए । तं समयं च णं चंदे केणं णक्ख-४१० प्राभृते प्तिवृत्तिःत्तेणं जोएति , ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य वावहिभागामुहत्तस्स २२माभृत(मल०) बावहिभागं च सत्तद्विधा छेत्ता सत्तावीसं चुपिणया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोपाभृते युग
एति , ता पुणवसुणा, पुणपसुस्स दो मुहत्ता छप्पण्णं बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेसा सवत्सराणा ॥१९८॥ सट्ठी चुपिणया भागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं चस्थस्स चंदसंवच्छरस्स के आदी आहितेति
माद्यान्तौ
सू७१ वदेजा?, ता जेणं तच्चस्स अभिवहितसंवच्छरस्स पज्जबसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपञ्जवसिते आहितेति वदेजा ?, ता जेणं चरिमस्स अभिवहियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंबच्छरस्स पज्जवसाणे अर्णतरपच्छाकडे समये, तं समयं च णं चंदे केणं णक्खतेर्ण जोएति !, ता उत्तराहि आसाढाहिं, उत्तराणं आसाढणं चत्तालीसं मुहुत्ता चत्तालीसं च बासविभागा मुहत्तस्स वावहिभागं च सत्तद्विधा छेत्ता चसट्टी चुणियाभागा सेसा, तं समयं च ण सूरे केणं णक्यतेणं जोएति , ता पुणवसुणा, पुणवसुस्स अउणतीसं मुहुत्ता एकवीसं बावट्ठिभागा मुहुत्तस्स वावहिभाग च सत्तद्विधा ऐत्ता सीतालीसं चुणिया भागा सेसा, ता एतेसि णं पंचण्डं संवच्छराणं पंचमस्स अभिव-IF१९८॥ द्वितसंवच्छरस्स के आदी आहिताति वदेजा?, ताजेणं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से पंचमस्सा अभिवहितसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं पिज्जवसिते आहितेति वदेजा , साईं
ॐ495
दीप
अनुक्रम [१०२]
~409~