________________
आगम
(१७)
प्रत
सूत्रांक
[ ६९ ]
दीप
अनुक्रम [१०० ]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [ ६९ ]
प्राभृत [१०], • प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः ( मल० ) ॥१९४॥
Eatont
सूरे जो जोएति तंसि देसंसि से णं इमाई सत्तदुबीसं राईदियसलाई उवाइणावेत्ता पुणरवि से सूरे तेणं २१० प्राभृते चैिव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अजणक्खसेणं सूरे जोयं जोएति जंसि देसंसि से णं ४ २२ प्राभूतप्राभते इमाई अट्ठारस बीसाई राईदिवसताई उबादिणावेत्ता पुणरवि सूरे अण्णेणं चेव णक्ख सेणं जोयं जोएति तादृगन्यतंसि देसंसि, ता जेणं अणक्खसेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सद्वाई राईदियस नक्षत्रयोगः याई उवाइणाविता पुणरवि से सूरे तेणं चेच णक्खत्तेणं जोयं जोएति तंसि देसंसि ( सूत्रं ६९ ) ।।। सू ६९
सम्प्रति यन्नक्षत्रं तादृशनामकं तदेव वा तस्मिन्नेव देशेऽन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्द्दिदिक्षुराह--'ता जेणं अज्ज नक्खत्तेणं' इत्यादि, ता. इति पूर्ववत्, येन नक्षत्रेण सह चन्द्रो य-विवक्षिते दिने योगं युनक्ति-करोति यस्मिन् देशे स चन्द्रो णमिति वाक्यालङ्कारे इमानि वक्ष्यमाणसज्ञाकानि तान्येवाद-अष्टौ मुहूर्त्तशतानि एकोनविंशानि - एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिं द्वाषष्टिभागान् एकस्थ च द्वाषष्टिभागस्य षट्रपछि सप्तषष्टिभागानुपादाय गृहीत्वा अतिक्रम्येत्यर्थः पुनरपि स चन्द्रोऽन्येन द्वितीयेन सहनाना नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे, इयमत्र भावना-इह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीम्राणि तेभ्यो मन्दगतयः सूर्यास्तेभ्योऽपि मन्दगतयश्चन्द्रमसः, एतच्चाग्रे स्वयमेव प्रपञ्चयिष्यति, पट्पञ्चाशन्नक्षत्राणि प्रतिनियतापाअन्तरालदेशानि चक्रवालमण्डलतया व्यवस्थितानि सदैव एकरूपतया परिभ्रमन्ति, तत्र किल युगस्यादावभिजिता नक्षत्रेण सह योगमधिगच्छति चन्द्रमाः, स च योगमुपागतः सन्ः शनैः शनैः पश्चादवष्वष्कते तस्य नक्षत्रेभ्योऽतीव मन्द
F&P Us On
~ 401 ~
॥ १९४ ॥