________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६८]
दीप
'ता पुणवसुणा चेव' सूर्योऽपि पुनर्वसुना चैव सह योगमुपागतः चरमा द्वाषष्टितमाममावास्यां परिणमयति, शेषविषये-18
ऽतिदेशमाह-'पुणवसुस्स णं' यथा चन्द्रस्य विषये पुनर्वसोः शेष उक्त तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्DI'पुणवसुस्स बावीस मुहुत्ता छायालीसं च बावहिभागा मुहत्तस्स सेसा' इति ।
ता जेणं अज्ज णक्खतेणं चंदे जोयं जोएति जंसि देसंसि से णे इमाणि अट्ठ एकूणवीसाणि मुहत्तसताई चवीसं च बावट्ठिभागे मुटुत्तस्स बावडिभागं च सत्ताहिया छेत्ता बावहिं धुपिणयाभागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ताजेणं अज्जणखत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई सोलस अट्टतीसे मुहुत्तसताई अणापण्णं च यावडिभागे मुहत्तस्स यावद्विभागं च सत्तद्विधा छेत्ता पण्णहि चुणियाभागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खतेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि देससि से णं इमाई चउप्पण्णमुहुत्तसहस्साई णव य मुहुत्तसताई उवादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएक जोयंजोएति तंसि देसंसि, ताजेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसिरदेसंसि (से णं इमाइं एग लक्ख नव य सहस्से अह य मुहुत्तसए उचायिणा वित्ता पुणरवि से चंदे तेण णक्खत्तेणं जोयं जोएइ तंसि देसंसि )। ता जेणं अजणक्खत्तेणं सूरे जोयं जोएति जसिं देसंसि से णं इमाई तिणि छावट्ठाईराईदियसताई उवादिणावेत्ता पुणरवि से सूरिए अण्णेणं तारिसएणं चैव नक्खंत्तेण जोयं जोएति तंसि देसंसि, ताजेणं अज्जनक्खत्तेणं
अनुक्रम
[९९]
%
SS
Fhi
~400~