________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६८]
सूर्यप्रज्ञ-18ध्रुवराशिः ६६ । ५1१। द्वापट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहर्चस्य १० प्राभृते विवृत्तिःलाद्वापष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वापष्टिभागस्य द्वापष्टिः सप्तपष्टिभागाः ४०९२ । ३१ । १२२२ प्राभृत(मल) तत एतस्मात् चतुर्भिः शतैर्द्विचत्वारिंशदधिकैर्मुहानामेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वापष्टिभागैः प्रथम शोधनका प्राभृते शुद्ध, जातानि पत्रिंशच्छतानि पञ्चाशदधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य देशाते चतुःषष्यधिके द्वाषष्टिभागानामे-12
अमावास्याकस्य च द्वापष्टिभागस्य द्वापष्टिः सप्तषष्टिभागाः ३६५० । २६४ । ६२ । ततोऽभिजिदाद्युत्तराषाढापर्यन्तसकलनक्षत्रप
नक्षत्राणि पर्यायविषयं शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशतिषष्टिभागाः एकस्य च
द्वापष्टिभागस्य षट्पष्टिः सप्तपष्टिभागाः ८१९ । २४ । ६६ । इत्येवंप्रमाणं चतुर्भिर्गुणयित्वा शोध्यते, स्थितानि पश्चापात्रीणि शतानि चतुःसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुःषध्यधिक तं द्वापष्टिभागानामेकस्य च द्वापष्टि
भागस्य षट्षष्टिः सप्तपष्टिभागाः ३७४ । १६४ । ६६ । ततो भूयस्त्रिभिः शतैर्मुहुर्तानां नवोत्तरैरेकस्य च मुहूर्तस्य चतुविशत्या द्वापष्टिभागैरेकस्य द्वाषष्टिभागस्य च षषष्ट्या सप्तपष्टिभागैः ३०९।२४ । ६६ । अभिजिदादीनि रोहिणीपर्यन्ताति शुद्धानि, स्थिताः पश्चात् सप्तपष्टिर्मुहर्ता एकस्य च मुहर्तस्य षोडश द्वाषष्टिभागाः ६७ । १६ । ततत्रिंशता मुहूतैर्मृगशिरः पञ्चदशभिरार्दा शुद्धा, स्थिताः शेषा द्वाविंशतिर्मुहर्ताः एकस्य च मुहूर्तस्य पोडश द्वापष्टिभागाः २२, ॥१९३॥
तत आगते चंद्रेण सह संयुक्तं पुनर्वसुनक्षत्र द्वाविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वापष्टिभागेषु शेषेषु । लाचरमा द्वापष्टितमाममावास्यां परिसमापयति, सूर्यविषयं प्रश्नमाह-तं. समयं च ण'मित्यादि, सुगम, भगवानाह
ACAN
सू६८
दीप
अनुक्रम
[९९]
~399~