________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
द्विचत्वारिंशदधिकर्मुहुर्तानामेकस्य च मुहूर्त्तस्य पट्चत्वारिंशता द्वापष्टिभागैरश्लेषादीनि उत्तराषाढापर्यन्तानि नामाणि हैद्धानि स्थितानि पश्चात्रीणि शतानि पश्चाशदधिकानि मुहूर्तानामेकस्य च मुहर्तस्य चतुर्दश द्वापष्टिभागा पकस्य चदापछि
भागस्य द्वादश सप्तपष्टिभागाः ३५०११४॥ १२ ततखिभिः शतेनेवोत्तरेहानामेकस्य च मुहर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्थ षट्पट्या सप्तपष्टिभागैरभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि, स्थिताः पश्चाचत्वारिंशन्मुहर्चाः एकस्य च मुहूर्तस्य एकपञ्चाशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्प त्रयोदश सप्तपष्टिभागाः ४० । ५९ ॥ १३॥ तक ख्रिशता मुहूर्तमंगशिरः शुद्धः, स्थिताः पश्चाद्दश मुहूर्ताः, शेषं तथैव १०। ५१।१३। तत आगतं आनिक्षत्रस्य चन्द्रेण | सह संयुक्तस्य चतुर्पु मुरःषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुष्पश्चाशति सप्तपछिमागेष्टा ४।१०।५४ । शेषेषु द्वादशी अमावास्या परिसमाप्तिमियर्ति, सम्प्रति सूर्यविषये प्रश्नमाह-तं समयं चाणमित्यादि, सुगम, भगवानाह–ता अहाए चेव आर्द्रयैव युक्ता सूर्योऽपि द्वादशीममावास्यां परिसमापयति, शेषपाठविषयेऽतिदेशमाह-अदाए जहा चन्दस्स' यथा चन्द्रविषये आोयाः शेष उक्तस्तथा सूर्यविषयेऽपि वक्तव्यः, स चैवम्-अहाए। चतारि मुहत्ता दस य वावविभागा मुहुत्तस्स बावविभागं च सत्तट्टिहा छेत्ता चप्पण्णं चुणिया भागा सेसा' इति । परमद्वाषष्टितमामावास्याविषयं प्रश्नमाह-'ता एएसि 'मित्यादि, सुगम, भगवानाह-ता पुणवसुणा इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तश्चन्द्रश्चरमा द्वाषष्टितमाममावास्यां परिसमापयति, तदानीं च-चरमद्वाषष्टितमामावास्थापरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य द्वाविंशतिर्मुहर्ताः षट्चत्वारिंशच द्वापष्टिभागा मुहूर्तस्य शेषाः, तथाहि-सा एक
ESSESSIES
अनुक्रम
[९९]
~398~