________________
आगम
(१७)
ཊཡྻཱ ཡྻ
[ ६८ ]
अनुक्रम
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [६८]
प्राभृत [१०], • प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
॥१९२॥
सूर्यप्रज्ञ- ४ भागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः १९८ । १५ । ३ तत एतस्माद् द्विसप्तत्यधिकेन मुहूर्त्तशतेन षट्च ४ १० प्राभृते सिवृत्तिः । त्वारिंशता च मुहूर्त्तस्य द्वाषष्टिभागैरश्लेषादीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि पञ्चादवतिष्ठन्ते पञ्चविंश( मल०) २ तिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य एकत्रिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः २५ । ३१ । ३ । तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्षु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुःषष्टी सप्तषष्टिभागेषु शेषेषु तृतीयाममावास्यां परिसमापयति । अत्रैव सूर्यविषयं प्रश्नसूत्रमाह-'तं समयं च णमित्यादि, सुगमं, भगवानाह - 'ता हत्थेणं चेव'ति हस्तेनैव नक्षत्रेण युक्तः सूर्योऽप्यमावास्यां तृतीयां परिसमापयति, एतच्चोभयोरपि करणस्य समानार्थत्यादवसेयं एवमुत्तरसूत्रयोरपि द्रष्टव्यं शेषपाठविषयेऽतिदेशमाह- ४ 'हत्थस्स जं चैव चंदस्स' यथा चन्द्रस्य विषये हस्तस्य शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्- 'हत्थस्स चत्तारि मुहुत्ता तीसं चेव चावद्विभागा मुहुत्तस्स बावद्विभागं च सप्तsिहा छित्ता बावट्ठी चुण्णिया भागा सेसा' इति, सम्प्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह- 'ता एएसि णमित्यादि सुगमं, भगवानाह - 'ता अद्दाहिं' इत्यादि, आईया युतश्चन्द्रो द्वादशीममावास्यां परिसमापयति, तदानीं चार्द्रायाश्चत्वारो मुहर्त्ता दश मुहर्त्तस्य द्वाषष्टिभागा द्वाष|ष्टिभागं च सप्तषष्टिधा छित्त्वा चतुःपञ्चाशचूर्णिका भागाः शेषाः, तथाहि-- स एव ध्रुवराशि:- ६६ । ५ । १ । द्वाद| श्यमावास्या चिन्त्यमाना वर्त्तते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य पष्टिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ७९२ । ६० । १२ । एतस्माञ्चतुर्भिः शतैः ।
Jan Eaton intimatinal
F&P Onl
~397~
२२ प्राभृत
प्राभृते अमावास्या नक्षत्राणि सू ६८
॥१९२॥