________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
- मूल
शरि-प्रणीता वृत्ति
प्रत सूत्रांक [६८]
कर
दीप
भाषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशतिः, नवोत्तराच्च मुहूर्तशतात् त्रिंशता पुष्यः शुद्धः, स्थिताः
पश्चादेकोनाशीतिः, ततोऽपि पश्चदशभिर्महरश्लेषा शुद्धा, स्थित पश्चाच्चतुःषष्टिः, ततोऽपि विंशता मघाः शुद्धाः || स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चात् चत्वारः, उत्तरफाल्गुनीनक्षत्र व्यर्द्धक्षेत्रमिति भापश्चचत्वारिंशन्मुहूर्तप्रमाण, तत इदमागत-उत्तरफाल्गुनीनक्षत्रस्य चन्द्रयोगमुपागतस्य चत्वारिंशक्ति मुहूर्तेष्वेकस्य च मुहू
स्य पञ्चत्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य सप्तपष्टिधा छिन्नस्य पञ्चपष्टौ चूर्णिकाभागेषु शेषेषु द्वितीयामावास्या समाप्तिं याति । सम्प्रति अस्यामेव द्वितीयस्याममावास्थायां सूर्यनक्षत्रं पृच्छति-तं समयं च ण'मित्यादि, सुगम, भगवानाह-ता उत्तराहि'इत्यादि, ता इति पूर्ववत् , उत्सराभ्यामेव फाल्गुनीभ्यां युक्तः सूर्यों द्वितीयाममावास्यां परिसमापयति, तदानीं च-द्वितीयामावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याः 'तहेव जहा चंदस्स'त्ति यथा चन्द्रस्य विषये उक्तं तथैवात्रापि विपये वक्तव्यं, तद्यथा-'चत्तालीसं मुहुत्ता पणतीसं च बावहिभागा मुहुत्तस्स पावहिभागं च सत्तहिहा छित्ता पण्णवि चुण्णिाभागा सेसा' इति, पतञ्चोभयोरपि चन्द्रसूर्ययोर्नक्षत्रयो परिज्ञानहेतोः करणस्य समानत्वादवसेयम् । तृतीयामावास्याविषयं प्रभसूत्रमाह–ता एएसि 'मित्यादि, सुगम, भगवामाह-ता इत्येण'इत्यादि, हस्तेन युक्तश्चन्द्रस्तृतीयामावास्यां परिसमापयति, तदानी हस्तस्य चत्वारो मुहूर्ताविंशच द्वापष्टिभागा मुर्तस्य द्वापष्टिभागं चैक सप्तपष्टिधा छित्त्वा तस्य सस्काश्चतुःषष्टिश्चर्णिकाभागाः शेषाः, तथाहि स एव धुवराशिः ५५।५।१तृतीयस्था अमावास्यायाः सम्प्रति चिन्तेति त्रिभिर्गुप्यते, जातमष्टानवत्यधिकं शतं मुहूर्तानामेकस्य च मुहस्य पश्चदश द्वापष्टि
अनुक्रम
[९९]
~396~