________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६४-६६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६४-६६]
645454645645%
संसि जोएड, ता जसिणं देसंसि सूरे पढम अमावासं जोएइ ताओ अमावासढाणाओ मंडलं चउवीसेणं सएणं छेत्ताला चउणउई भागे उवाइणावेत्ता एत्थ णं से सूरे दोचं अमावासं जोएइ, ता एएसि णं पंचण्हं संवच्छराणं तच्चं अमावासं सूरे कसि देसंसि जोएइ ?, ता जंसि णं देससि दोच्च अमावासं जोएइ ताओ अमावासहाणाओ मंडलं चउवीसेणं सएक छेत्ता चणउइभागे उवाइणावेत्ता तयं अमावासं जोएइ, ता एएसि णं पंचण्हं संवच्छराणं दुवालसं अमावासं सूरे कसि देससि जोएइ, ता जंसि णं देसंसि सूरे तच्चं अमावासं जोएइ, ताओ अमावासहाणाओ मंडलं चउवीसेर्ण सएणं छेत्ता अहछत्ताले भागसए उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं अमावासं जोएई' सम्प्रति शेषास्वमावास्यासु अतिदेशमाह'एवं खल्वि'त्यादि, एतत् प्राग्वव्याख्येयं, सम्प्रति चरमद्वापष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-ता एएसिण मित्यादि, सुगर्म, भगवानाह-ता जंसि 'मित्यादि, यस्मिन् देशे स्थितः सन् सूर्यश्चरमां-द्वापष्टितमा पौर्णमासी परिसमापयति तस्मात्पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिनिवन्धनात् देशात् मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्यार्वाक् सप्तचत्वारिंशतं भागान् अवघ्वष्क्य अत्र प्रदेशे स्थितः सन् सूर्यश्वरमा द्वापष्टितमाममावास्यां युनक्ति-परिसमापयति । अथ का पौर्णमासी केन नक्षत्रेण युक्तश्चन्द्रः सूर्यो वा परिसमापयतीति प्रष्टुकाम आह
ता एएसिणं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणंजोएति ?, ता धणिवाहि, धणिलाहाणं तिणि मुहुसा एकूणवीसं च बावविभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा सा पण्णट्टि चुपिण
याभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोएति ?, ता पुवाफग्गुणीणं अट्ठावीस मुहुत्ता अट्ठ
दीप अनुक्रम [९५-९७]
Fhi
~382