________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], ------------------ प्राभृतप्राभूत [२२], -------------------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सर्यप्रज- तीसं च चावट्ठिभागा मुहत्तस्स बावट्टिभागं च सत्तद्विधा मुत्ता दुबत्तीसं चुपिणया भागा सेसा, ता. एएसि १० प्राभूते विवृत्तिः पंचण्हं संवकछराणं दोचं पुण्णमासिणि चंदे केणं णक्खत्तेणं जोएति !, ता उत्तराहिं पोहवताहिं, उत्त- २२प्राभूत(मल.) राणं पोहचताणं सत्तावीसं मुहुत्ता चोदस य बावहिभागे मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता बावहि- प्राभृते
चुण्णिया भागा सेसा, तं समयं च णं मूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं उत्तराफग्गु-| ॥१८५॥
पूर्णिमामाभणीणं सत्स मुहत्ता तेत्तीसं च वाचट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता एकवीसं चुपिणया भागा
वास्याः
सू६७ &ासेसा, ता एतेसिणं पंचण्हं संबच्छराणं तचं पुण्णिमासिणी चंदे केणं णक्खत्तेणं जोएति?, ता अस्सिणीहिं
अस्सिणीणं एकवीसं मुहुत्ता णव य एगट्टिभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता तेवहि चुणिया |भागा सेसा, तं समयं च णं सूरे केण णक्खत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं एको मुहत्तो अट्ठावीस &च बावहि भागा मुहत्तस्स बाबविभागं च सत्तद्विधा छेत्ता तीसं चुणिया भागा सेसा, ता एतेसि णं पंचाह संवच्छराणं दुवालसमं पुणिमासिणि चंदे केणं णवत्तेणं जोएति ?, ता उत्तराहिं आसादाहिं, उत्तराणं च आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च बावहिभागा मुहुत्तरस बावहिं भागं च सत्तद्विधा छेत्ता चउपण्णं 4 चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति, ता उत्तराहिं आसाहार्हि, उत्तराणं च
॥१८५॥ आसाढाणं छदुधीसं च यायहि भागा मुहत्तस्स पावहिभागं च सत्तद्विधा छेत्ता चउपपणं चुपिणया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति !, ता पुणवसुणा पुणवसुस्स सोलस मुहुत्ता अट्ठ यवावहि
[९८]
~383~