________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६४-६६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
*
सूत्रांक
[६४-६६]
दीप अनुक्रम [९५-९७]
सूर्यप्रज्ञ-४ाणं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे कंसि देसंसि जोएइ,ता जंसिणं देसंसि चंदे दोच्चं अमावासं जोएइ ताओ0प्राभूते प्तिवृत्तिः अमावासद्वाणाओ मंडलं चउधीसएणं सएणं छित्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे तच्चं अमावासं जोएइ, २२ प्राभृत(मल०)
ता एएसिणं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे कंसि देसंसि जोएइ, ता जंसि णं देसंसि चंदे तच्चं अमा- माभृते ॥१८४॥
वासं जोएइ ताओ णं अमावासहाणाओ मंडलं चउवीसेणं सएणं छेत्ता दोन्नि अहासीए भागसए उबाइणावेचा एस्थ णं पूर | चंदे दुवालसमं अमावासं जोएई सम्प्रति शेषासु अमावास्यास्वतिदेशमाह-एवं खलु' इत्यादि, एतत् प्रागवड्या
वास्या
सू पंचख्येयं, सम्प्रति चरमद्वापष्टितमामावास्यापरिसमाप्तिनिवन्धनं देशं पृच्छति-ता एएसि ॥'मित्यादि, सुगम, भगवानाह'ता जसि 'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रो द्वापष्टिं-द्वापष्टितमा चरमा पौर्णमासी युनक्ति-परिसमा-1 पयति तस्मात् पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिस्थानात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा-विभज्य पूर्व पोडशभागानववष्क्य चरमद्वापष्टितमामावास्यायाः चरमद्वापष्टितमपौर्णमास्याः पक्षण-पश्चात्पक्षेण च विवक्षितप्रदेशात् चन्द्रः षोडशभिश्चतुर्विशत्यधिकशतभागैः परतः प्ररूप्यते, मासेन द्वात्रिंशता भागः परतो वर्तमानस्य लभ्यमानत्वात् , ततः षोडश भागान् पूर्वमवष्वक्येत्युक्तं अत्र-अस्मिन् प्रदेशे स्थितः सन् चन्द्रश्चरमा द्वापष्टितमाममावास्यां परिसमापयति । सम्पति सूर्यस्थामावास्यापरिसमाप्तिनिबन्धनं देश पिपृच्छिषुराह–ता एएसि ण'मित्यादि, पतत्माग्व-1
॥१८४॥ व्याख्येयं, 'एव'मित्यादि, एवमुक्तेन प्रकारेण येनैवामिलापेन सूर्यस्य पौर्णमास्य उकास्तेनैवाभिलापेनामावास्या अपि वक्तव्याः, तद्यथा-द्वितीया तृतीया द्वादशी च, ताश्चैवम्-'एएसिणं पंचण्डं संवच्छराणं दोच्चं अमावासं सूरे कंसि
~381~