________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [६१-६२
दयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् षण्मुहर्ता एकस्य च मुहूर्तस्य सप्तत्रिंशत् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः ६।३७ । ४७ । आगतं चतुश्चत्वारिंशत्तमाममावास्यायामभिजिन्नक्षत्रं षट्सु मुहूतेषु सप्तमस्य च मुहूर्तस्य सक्षत्रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेषु परि| समापयति । सम्प्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्परूपणां चिकीर्षुरिदमाह| तत्थ खलु इमाओ यावद्धिं पुषिणमासिणीओ पावहिं अमावासाओ पण्णत्ताओ, ता एएसिणं पंचण्ड संवच्छराणं पढम पुण्णिमासिणि चंद किंसि देसंसि जोएइ ?, ता जंसिणं देसंसि चंदे चरिमं वावहिं पुण्णिमासिणिं जोएति ताए तेणं पुण्णिमासिणिहाणातो मंडलं चउच्चीसेणं सतेणं छेत्ता दुषत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णिमासिणि जोएति, ता एएसिणं पंचण्हं संवच्छराणं दोचं पुण्णिमासिणि चंदे कंसि देसंसि जोएति, ता जंसिणं देसंसि चंदे पढम पुण्णिमासिणि जोएति, ता तेणंपुषिणमासिणिहाणातो मंडलं चउवीसेणं सतेणं छत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं से चंदे दोचं पुण्णिमासिणि जोएति, ता एएसिणं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणि चंदे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि चंदो दोचं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणीठाणातो मंडलं चउचीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं तचं चंदे पुण्णिमासिणि जोएति, ता एतेणं पंचहं संवच्छराणं दुवालसमं पुषिणमासिणि चंदे कसि देसंसि जोएंति ?, ता जसिणं देसंसि चंदे तचं पुषिणमासिणिं जोएति, ताते पुण्णिमा
दीप अनुक्रम [९२-९३]
~372~